________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
यस्याः क्रीडापिकायाः सा तथा तां, मातापितरौ वंश-हरिवंशादिकं सत्व-आपत्खवैतव्यकरमध्यवसानकर च सामर्थ्य-बलं गोत्र-गौतमगोत्रादि विक्रान्ति-विक्रम कान्ति-प्रभा पाठान्तरण कीर्ति वा-प्रख्याति बहुविधागर्म-नानाविधशाखविशारदमित्यर्थः माहात्म्यं-महानुभावतां कुलं-वंशस्थावान्तरभेदं शीलं च-स्वभावं जानाति या सा तथा कीर्तनं करोति स्मेति, वृष्णिपुङ्गवानां यदुपुङ्गवानां यदुप्रधानानां दशाराणां-समुद्रविजयादीनां दशारस्य वा-वासुदेवस्य ये वरा वीराव पुरुषास्ते तथा ते चते त्रैलोक्येऽपि बलवन्तति विग्रहस्ततस्तेषां, शत्रुशतसहस्राणां-रिपुलक्षाणां मानमवमृद्गन्ति ये ते तथा तेषा, तथा भविष्यतीति भवा-भाविनी सा सिद्धिर्येषां ते भवसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि ये ते तथा तेषा, 'चिल्गाणं ति | दीप्यमानानां तेजसा तथा बलं-शारीरं वीर्य-जीवप्रभवं रूपं-शरीरसौन्दर्य यौवनं-तारुण्यं गुणान्-सौन्दर्यादीन् लावण्यं चस्पृहणीयता कीर्तयति या सा तथा, क्रीडापिका कीर्चनं करोति स्म, पूर्वोक्तमपि किश्चिद्विशेषाभिधानायाभिहितमिति न | दुष्टं, 'समइच्छमाणी'ति समतिक्रामन्ती, 'दसद्धवष्णेणं'तीह श्रीदामगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयं 'कल्लाणकारे नि । कल्याणकरणं मङ्गलकरणमित्यर्थः, 'इमं च णं'ति इतच 'कछुल्लनारए'ति एतबामा तापसः, इह कचिद्यावत्करणादिदं| उश्य, 'दसणेणं अहमदए' भद्रदर्शन इत्यर्थः, 'विणीए अंतो अंतो य कलुसहियए' अन्तरान्तरा दुष्टचितः केलीप्रियता-18| |दित्यर्थः, 'मज्झत्थजवस्थिए य' माध्यस्थ्य-समतामभ्युपगतो व्रतग्रहणत इति भावः, 'अल्लीणसोमपियदंसणे सुरुवे । आलीनानां- आश्रितानां सौम्य--अरौद्रं प्रियं च दर्शनं यस्य स तथा 'अमइलसगलपरिहिए' अमलिन सकलं-अखण्डं शकलं वा खण्डं बल्कवास इति गम्यते परिहित-निवसितं येन स तथा, 'कालमियचम्मउत्तरासंगरइयवत्थे कालमृगचर्म उत्त
~449~