SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) अध्ययनं [ १६ ], मूलं [१२०-१२४] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥२१९॥ दोafi देवि साहस्थ उवणेति, तते णं से कण्हे वासुदेवे पमणाभं एवं व०- भो पउमणाभा ! अप्पत्थियपत्थिया ४ किष्णं तुमं ण जाणसि मम भगिणिं दोवतीं देवीं इह हवमाणमाणे तं एवमवि गए णत्थि ते ममाहिंतो इयाणिं भयमस्थित्तिकट्टु पउमणाभं पडिविसज्जेति, दोवतिं देवं गिण्हतिर रहं दुरूहेति २ जेणेव पंच पंडवे तेणेव उवा० २ पंच पंडवाणं दोवतिं देविं साहत्थि उवणेति, तते णं से कण्हे पंचहि पंडवेहिं सद्धिं अप्पछडे छहिं रहेहिं लवणसमुदं मज्झमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए (सूत्रं १२४ ) 'सारत्थं' ति सारथ्यं सारथिकर्म, 'तए णं सा किड्डाविए'त्यादी यावत्करणादेवं दृश्यं 'साभावियहंसा चोदहजणस्स उस्सुयकरं विचित्तमणिरयणबद्धच्छरु'ति तत्र क्रीडापिका - क्रीडनधात्री 'साभाविग्रहंस' ति साद्भाविक:- अकैतवकृतो घर्षो घर्षणं यस्य स तथा तं दर्पणमिति योगः, 'चोहहजणस्स ऊमुघकरे ति तरुणलोकस्य औत्सुक्यकरं - प्रेक्षणलम्पटखकरं 'विचित्तमणिरयणबद्धच्छरुहं ति विचित्रमणिरत्नैर्बद्धः छरुको - मुष्टिग्रहणस्थानं यस्य स तथा तं 'चिल्लगं' दीप्यमानं दर्पम्-आदर्श 'दप्पणसंकंतर्विषसंदंसिए य से त्ति दर्पणे सङ्क्रान्तानि यानि राज्ञां विम्बानि प्रतिविम्बानि तैः संदर्शिताःउपलम्भिता ये ते तथा तांश्च से तस्या दक्षिणहस्तेन दर्शयति स द्रोपद्या इति प्रक्रमः प्रवरराजसिंहान्, स्फुटमर्थतो विशदं वर्णतः विशुद्धं शब्दार्थदोषरहितं रिमितं-स्वरघोलनाप्रकारोपेतं गम्भीरं - मेघशब्दवत् मधुरं - कर्णसुखकरं भणितं - भाषितं Education Internationa For Parts Only ~448~ १६ अमर कङ्काज्ञा० द्रौपदीग वेषणप्रत्यानयनं सू. १२४ ॥२१९॥
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy