SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) अध्ययनं [ १६ ], मूलं [१०९-११३] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥२०२॥ जाव शिया हिसि ?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं व० एवं खलु देवा० सागरए दारए मम सुहपत्तं जाणित्ता मम पासाओ उट्ठेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहुत्तरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकडु ओहयमण जाव शियायामि तते णं सा दासवेडी सूमालियाए दारि० एयमहं सोचा जेणेव सागरदन्ते तेणेव उवागच्छइ २ ता सागरदत्तस्स एपमहं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयमहं सोचा निसम्म आरुत्ते जेणेव जिणदत्तसत्यवाहगिहे तेणेव उवा० २ जिगद० एवं व०- किण्णं देवाणुप्पिया ! एवं जुतं वा पतं वा कुलाणुरूवं वा कुलसरिसं वा जन्नं सागरदारए स्मालियं दारियं अदिट्ठदोसं पवयं विहाय इहमागओ बहूहिं खिलणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदन्ते सागरदतरस एम सोचा जेणेव सागरए दारए तेणेव उवा० २ सागरयं दारयं एवं व० दुट्टु णं पुत्ता ! तुमे hi सागरदत्तस्स गिहाओ इहं हवमागते, तेणं तं गच्छह तुमं पुत्ता । एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिणदत्तं एवं व०-अवि यातिं अहं ताओ ! गिरिपडणं वा तरुपडणं वा मरुष्पवायं वा जलप्पवेसं वा विसभक्खणं वा बेहाणसं वा सत्थोबाडणं वा गिद्वापि वा पवज्जं वा विदेसगमणं वा अभुवगच्छामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तते णं से सागरदत्ते सत्थवाहे कुडुंतरिए सागरस्स एयमहं निसामेतिर लज्जिए बिलीए बिडे जिणदत्तस्स गिहातो पडिनिक्खमह Education Internationa For Pale Only ~ 414 ~ १६ अपरकङ्काज्ञाता. नमककृतस्त्यागः सू. ११२ ૨૦
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy