Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-.
."
व्याख्या-राधस्य वैशाखस्य अनुनायकतयापि अनुराधकतयापि प्रसायकत्वेऽपि अनुविद्धः अश्वेताश्वनोदनकृता अश्वेताश्वो वायुः अनुविद्धश्चासौ अश्वेताश्वश्चेति अनुविद्धाश्वेताश्वः अनुगताश्वेताश्च इत्यर्थः तस्य नोदनकृता प्रेरकतया अमुना वसन्तेन विरुद्धा न कृता "य: राधायाः द्रौपद्याः आराधकः स यदि अनुविद्धाश्वेताश्वस्याऽर्जुनस्य नोदनकद भवेत तदा सुतरामेव विराधको जात इति सम्बन्धमुरीकृत्याह विरुद्धा न कृतेति भावः " तत् वासवस्य कमलाद्यनुगगम् सरोजादिप्रेम तदेव अस्मिन् वमन्ते जातम् “ अन्यथा पुत्र विराधका तथा न संभवेदित्यर्थः " बलात् बलतः स्वबलानाम् स्वसैन्यानाम् हस्तविनाशनेन " हस्तवारणम् मारणोद्यतस्य निवारणमिति शब्द म." मारणोद्यतनिवारणेन दधे वसन्तो यद्यपि फाल्गुनस्य विनाश कस्तथापि कमलविनाशकत्वेन स्वबलहस्तविनाशनेन च वासवः अमिन वसन्ते दधे इति तत्वम् ॥ १६ ॥
अन्यत्र । राधानुनायकतयापि राधस्य माधवस्य कृष्णस्य अनु. नायकतयापि अनुराधकत्वेऽपि "वैशाखे माधवो राध इत्यमरः अनुविद्धाश्वेताश्वनोदनकृता अनुविद्ध आहतो य अश्वेताश्वः कर्णस्तस्य नोदनकृतापि निराकरणकृतापि यद्वा अश्वस्य नोदनं प्रेरणं करोतीति अश्वनोदनकुन अश्वेतः कृष्णश्वासौ अश्वनोदकच्चेति अश्वेताश्वनोदनकृत अनुविद्धः योजितः अश्वेताश्वनोदनकृत् येन तेन विरुद्धा न कृता "य: आराध्यः स आराधको न भवतीति विरोधः उक्तार्थे सति विरोधप. रिहारः" तत् वासवस्य वसुसर्वसमृद्धिरस्यास्तीति वासवः कृष्णः तस्य कमलाद्यनुरागम् स कमलहस्त इति कमलापतिश्चेति कमलादेरिव असिन् अर्जुनेऽनुराग इति अन्यत् पूर्ववत् ॥ १६ ॥ तेनागभूपशमने सुमनः सुतत्वात् , वैशाखनाम तदमुष्य न फाल्गु.

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480