Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 433
________________ भाचार्यश्रीविजयामृतमूरिप्रणीता सरणी टीका. सर्ग- ८ ४ .९ व्याख्या -भृशमये समये अयते गच्छतीति अयः तसिन् भृशमतिशयम् समये काले अये गते सति “दीक्षाकालात् पूर्वलक्ष क्षपयित्वा ततः प्रभु"रिति तच्चरिते किल इति निश्चये स प्रभुरादीश्वरः केवलम् केवलज्ञानम् कलयन् आश्रयन् नगम् अष्टापदगिरिम्बलयन् अष्टापदपर्वतं प्रतिगच्छन् नगम् पर्वतम् आश्रयत् प्रापत् अधिकृताधिकृतानशनेन अधिकृतम् अधिकारप्राप्तम् यत् अधिकृतानशनम् स्त्रीकृतानशनम् अधिकारप्राप्तत्वेन स्वीकृतानशनः त्यक्तचतुर्विधाहार! तेन शिवम् मोक्ष एव रमा लक्ष्मीस्तां शिवरमां मोक्षलक्ष्मी वरमाङ्गलिकी वरा श्रेष्ठा या मांगलिकी मङ्गलसाधिका ताम् निरतिशयमङ्गलप्रयोजिकाम् दधौ धारयामास मोक्षं प्रापेति भावः ॥ __श्रीशांतिनाथपार्श्वनाथपक्षे-नगमित्यस्य समेतगिरम् समेतशिखरमिति प्रसिद्धम् ॥ श्रीनेमिनाथपक्षे-नगमिति गिरिनारपर्वतम् अधुनापि गिर इति नाम्ना प्रसिद्धोऽयनमः ॥ श्रीमहावीरपक्षे-न गच्छतीति नगः नगरम् पावापुरमित्यर्थः ॥ रामपक्षे-भृशमये समये भृशमतिशयं समये काले अये गते सति स रामः केवलं केवलज्ञानम् कोटिशिलायाम् कलयन आश्रयन् वलयन् ततोऽपि विहरन् नगम् शत्रुञ्जयगिरिम् आश्रयत् प्रापत् अधिकृताधिकृतानशनेन अधिकारप्राप्तत्वेन स्वीकृतचतुर्विधाहारपरित्यागेन वरमांगलिकीम् अतिशयकल्याणजननी शिवरमा मोक्षलक्ष्मीन्दधौ धारयामास प्राप ॥ १६ ॥ कृष्णपक्षे-स कृष्णः केवलम् के जले समुद्राम्बुनि वलयति रमते इति केवलम् कलयन् भृशमतिशयं समये अये व्यतीते सति वलयन् परिभ्रमन् नगम् अवतरुम् आश्रयत् प्रापत् अधिकृताधिकृतानशनेन

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480