Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 461
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग- ९ १० व्याख्या-प्रतिभया बुद्धया पवित्रः निष्कल्मषः इति प्रतिभापवित्रः निर्मल बुद्धिः स मौर्यपुत्रः तदाहो गणधरः अनिवार्यधामा अनिवार्यमनिरुद्ध अपराभूतमित्यर्थः धाम तेजो यस्य स अप्रतिमतेजस्क: मेतार्यनामा मां लक्ष्मीमितः प्राप्तः इति मेतः स चासौ आर्यश्चेति मेतार्यः तदाख्यो गणधरः नयाद्यः नीतिमान् अचलभात्तया श्रुतः ख्यातः अनंगोऽपि अनंगाङ्कुशलब्धसिद्धिश्चेति सर्वे गणधराः२३ सुश्रीधरः सर्वहितैर्यशोभि दिक्शोभिना यस्य सुपार्श्वकीर्तिः । श्रीकेशवः क्लेशवतो विनेता, नयेन पृथ्वीतिलकः प्रथावान् ॥ २४ ॥ अन्वयः-सर्वहितैर्वशोभिः सुश्रीधरः दिकशोभिना नयेन यस्य सुपार्श्वकीर्तिः क्लेशवतो विनेता पृथ्वीतिलकः प्रथावान् श्रीकेशवः ॥ २४ ॥ व्याख्या-सर्वहितः सर्वेषां चराचराणां हितहितप्रयोजकर्यशोमिः कीर्तिभिः सुश्रीधरः सुष्टु शोभना चासौं श्रीश्चेति सुश्रीस्तांधरतीति सुश्रीधरः शोभन श्रीमान् अथवा सर्वहितैयशोभिरूपलक्षितः सुश्रीधरस्तन्नामा श्रीपाश्वनाथस्वामिगणधरः यस्य प्रभोरिति शेषः दिक्शोभिना दिशांशोभयतीति तेन दिशामुद्योतकारकेण नयेन नीत्या मुपार्श्वकीर्तिस्तदाख्यः क्लेशवतो विनेता क्लिश्यते उपतापयतीति केशः स अस्खास्तीति क्लेशवान् तस्य विनेता शिक्षकः सत्यार्थप्रवयिता पृथ्वीतिलकः पृथ्व्यां भूमौ तिलक इवेति पृथ्वीतिलकः भूविशेषक: प्रथावान् कीर्तिमान् श्रीकेशवः के सुखे शेते प्रभवतीति केशवः यद्वा के जले शेते इति केशवः केशाद्वोऽन्यतरस्यामिति वः 'मारुते वेधसि ब्रने पुसि का कं शिरोऽम्बुनो'रित्यमरः 'को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे मयुरेऽम्नौ च पुंसि स्यात्सुखशीर्षजलेषु क'मिति मेदिनी श्रीकृष्ण इत्यर्थः ।। २४॥

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480