Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 469
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-९ टीका प्रशस्तिः। श्रीमन्महेन्द्रमुकुटोपलरंजितांघ्रि पंचाहतस्तवनसंस्तवसंस्कृता या । श्रीरामकृष्णचरिते सरणी नवीना, नेमेः पवित्रचरणे क्रियतेऽर्पणा सा ॥१॥ यसोच्चजनतोपकारकरणप्रख्यातकीर्तित्रजः, शुद्धाचारधनप्रचारचरणादक्षुण्णरक्षाव्रतः । विद्याकांतनितांतशांतसहजस्वांतप्रभाखण्डिता ऽविद्याध्वांततति सदा विजयते श्रीवर्धमानः प्रभुः ॥२॥ अमन्दस्वच्छन्दोच्छलितललितच्छन्दविशद च्छटाच्छायाक्षिप्तक्षणिकजगदच्छुद्रविभवः । क्षमापीठे शांति प्रसरति यदीयाक्षरतरा क्षमाभूमिः क्षित्यां चरमजिनपोऽसौ विजयते ॥ ३ ॥ तदीये सत्पट्टे क्षपितततकांगततमा:, शमारामग्रामकमणधनधामानिगममाः । अजिझस्वाचारक्षमतसुलक्ष्माशिवरमा समालम्बप्रेमाऽभवदिह सुधर्मामुनितमः ॥४॥ ततो जम्बूस्वामी रुचिरतरजाम्बूनदरुचि स्तदीये पट्टाब्धावजनि जनतानन्दनकरः । जगजन्तूद्धारांकुरजनननियाजजलदो ज्वलत्कर्मज्वालाशमनजलधि●त्रविभवः ॥ ५।'

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480