Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 444
________________ ११. महोपाध्यायश्रीमेघविजयगणिविरचिते सक्षसम्मानमहाकाव्ये त्यर्थः विजयते सर्वोत्कर्षेण वर्तते नाम्ना अभिधेयेन प्रसिद्धिसहिता प्रख्यातियुता सिद्धिरपि अणिमाद्यष्टसिद्धिरपि सर्वेहितार्थे सर्वेषामीहितः सर्वहितः स चासो अर्थश्चेति सर्वहितार्थः तत्र हिता अनुकूला साभ्युदया श्रेयस्करी बुद्धिर्मतिः सतां सजनानां मव्यानामित्यर्थः समुदयानन्दाय अभ्युदयसुखाय संजायते सम्पद्यते श्रीसार्वप्रभुः अहप्रभुः सर्वेभ्यो हितः सार्वः स चासौ प्रभुश्चेति सार्वप्रभुः सर्वपुरुषाभ्यां णढाविति णः ५ पं. त्रु. सर्वजनीना सार्वभौममाहितः सार्वभौमेन चक्रवर्तिना नृपेणेति शेषः महितः पूजितः इति सार्वभौममाहितः सार्वप्रभुश्वासौ सार्वभौममहि तश्चेति श्रीसार्वप्रभुमार्वभौममहिता स जिनेन्द्रः भूयः पुनः पुनः श्रिये निरतिशयानन्दाय भूयात् स्तात् अत्र श्लोके शार्दूलविक्रीडितम् ।। २८ ॥ इन शास्त्रविशारद-कविरत्न-महारकाचार्य श्री विजयामृतसूरीश्वरप्रणीतायां सप्तसंधानमहाकाव्यीय "सरणी' टीकायां भष्टमः सर्गः ॥ ८ ॥

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480