Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
.
.
.
.a
.
v
.
.
.
.
.
.
४२४ महोपाध्यायश्रीमेघविजयगणिविरषिते समसाधानमहाकाब्बे
व्याख्या-विभोजिनेन्द्रप्रभोः कीा यशसा सहेति शेषः नयानाम् प्रसुप्रचारितसबीतीनां विभावनया विचारेण सुधाशनानाम् सुधाया अमृतस्य अशनम्भक्षणन्तेषाममृतभोजनानां मुधाविधानेन मिथ्याविधानेन निरर्थकत्वेन " यदा प्रमुगुणाः कर्णनस्वादुमाखाद्यते तदा सुधाशनं अनेकप्रयत्नपलब्धसुधाभोजनम्व्यर्थनीरसत्वादिति भावः " गन्धर्वमुच्चैःश्रवसं विधाय गन्धर्व गानम् प्रभुकीर्तिमानम् उच्चैःश्रवसं उच्चैः श्रवणं विधाय कृत्वा प्रभुकीर्तिगानमाकण्ठं श्रुत्वा त्रिलोकी त्रयाणां लोकानां समाहारत्रिलोकी त्रिजगत् कचिद यत्र कीर्तिश्रवणम्भवति तत्रैव विशल्या दुःखरहिता विहिता कृता कीर्तिश्रवणेन सर्वेषा त्रिविधदुःखमुन्मूलितं भवतीति भावः ॥
__अन्यत्र । विशल्या लक्ष्मणपत्नी त्रिलोकी गंधर्वमुच्चैःश्रवसं विधाय त्रिलोक्यां तदीयकीर्तिमतिशयं श्रुत्वा विहिता पत्नीत्वेन स्वीकृता लक्ष्मणेन विवाहितेति तात्पर्यम् ॥५॥ मनोरमा वा रतिमालिका वा,
रम्भापि सा रूपवती प्रिया स्यात् । न सुत्यजा स्याद् वनमालिकापि,
कीर्तिर्विभोर्यत्र सुरैनिपेया ॥६॥ भन्दयः--सुरैर्यत्र प्रभोः कीर्तिनिपेया तत्र मनोरमा वा इति मालिका वा रूपवती सारंभा वनमालिकापि न सुत्थजा स्यात् किन्तु मुत्यजैव ॥ ६ ॥ ___ व्याख्या- यत्र विभोर्जिनेन्द्रस्य कीर्तिः सुरैर्देवैर्निपेया पीता प्रभुकीर्तिः सादरेण श्रुता तत्र मनोरमा इति मालिका वा रूपवती सा प्रसिद्धा रम्भापि प्रिया मनोज्ञा स्यात् किन्नैव सा प्रेयसीभवितुमईति कीतौं समधिकमाधुरीत्वात् . वनमालिकापि न मुत्यजा स्यात्

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480