Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 453
________________ माचार्यश्रीविजया तरिप्रणीता सरणी टीका. सर्ग-९ २९ AAAAA.RAN. ... ANIRMA.MAAN अन्यपक्षे तदा समुद्भुतमयादनीतिभावः तस्याः मदिरायाः समुद्भूतमयात् उत्पत्तेः पुरे देहे "पुरे देहे च गेहे शब्दस्तोम महानिधिः" अनीतिमावः अन्यायभावः अकीर्तिः व्याप्तिर्जातेति शेषः अनीतिभावो व्याप्तः प्रसन्नम् प्रभूतं तमः अज्ञानम् व्याप्तिः 'सर्वतो व्याप्तम् तद्धरणात् तस्या आसेवनात कोलीनवान् कुलीनस्य भाव: कोलीना कुलीनता सोऽस्यास्तीति कोलीनवान् कुलाभिमानी अथवा कोलीनः परीवादः निन्देत्यर्थः तद्वान् स आपन्नसत्वाम् आपन: अधिष्ठितः य॑न्तरादिर्यस्यां सा आपनसत्वा ताम् सीताम् मदिराम् वने निर्जने मुमोच तत्याज परिजही 'सीता लांगलपद्धतौ जनकदुहितरि लक्ष्म्यां उमायां मदिरायां चेति' शब्दस्तोममहानिधिः ।।१२।। श्रीसूर्यवंश्यक्षितिपाश्रयेण, प्रभूतसून्वोरभवत्प्रसिद्धिः। अनङ्गशब्दाल्लवणोऽग्रजन्मा, परः परा मदनाङ्कुशाख्यः ॥ १३ ॥ अन्धयः-श्रीसूर्यवंशक्षितिपाश्रयेण प्रभूतसून्वोः अनङ्गशब्दालवणोऽग्रजमा परः परखूर्या मदनांकुशाख्यः प्रसिद्धिरभवत् ॥ १३ ॥ व्याख्या-श्रीसूर्यवंशक्षितिपाश्रयेण श्रीसूर्यवंशस्य यः क्षितिपः राजा तदाश्रयेण तदधिकारेण तदनुसारेणेत्यर्थः प्रभूतसून्वोः प्रभूतयोरुत्पनयोः सीताकुक्षिसंभूतयोः सून्वोः पुत्रयोर्मध्ये इति शेषः अ. प्रजन्मा प्रथमप्रसूतः अनंगशब्दात् परः लवणशब्दस्तथा अनङ्गलवणः इत्यमिधानो ज्येष्ठः परः कनिष्ठः परद्धा महर्या मदनांकुशाख्यः मदनांकुशनामा प्रसिद्धिः प्रख्यातः अभवत् अनङ्गलवणमदनांकुशनामानौ प्रसिद्धौ अभवतामित्यर्थः ॥ १३ ॥ पक्षान्तरे-श्रीसूर्यवंशक्षितिपाश्रयेण पञ्चानामपि चरित्रनाय.

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480