Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाये
व्याख्या - घनमहान् घनः अतिशयः महान् घनमहान् अथवा घन इव मेघ इव महान् घनमहान् अमहा अमम् रोगं इतवान् इति अमहा रोगनाशकः ध्रुवम् निश्चितम् रजताचलम् हेमाद्रिम् इतः गतः दिग्विजय क्रमेण हैमाचलं गतः अक्रिययारजताचलम् अक्रियया अव्यापारेणैव रजताचलम् स्वर्णपर्वतम् इतः प्राप्तः ये गत्यर्थकास्ते प्राप त्यर्थका इति भावः रतरागविमोचनात् रते स्त्रीपुंसगे यो रागोऽनुरागस्तस्य विमोचनात् त्यागात् अमधावपि अवसन्तेपि वसन्तऋतुं विनापि तद्दिशा दिन वसन्त इव मुदम् हर्षम् अधात् धारयतिस्म ॥
४१२
अन्यपक्षे- धन महान् अतिशय महत्तरः अमद्दा रोग विनाशकारकः रजताचलम् स्वर्णपर्वतम् इतः प्राप्तः "रजत रूपये, गजदन्ते, रुधिरे, हरि, शैले, स्वर्णे धवले इति शब्दस्तोम मद्दानिधिः" क्रियया व्यापारेण धेयेणेत्यर्थः रजताचलमिव रजतगिरिरिव भरतराष्ट्र भरति लोकान् पोषयतीति भरतः तेषु राजते इति भरतराट् भरणकर्तृषु श्रेष्ठः स्तराग. विमोचनात् रते रमणे मोहने यो रागोऽनुरागस्तस्य विमोचनात् त्यागात् अमधावपि अवसन्तेऽपि मुदम् हर्षम् अधात् अयात् ॥ १९ ॥ तदनु तन्नगरं नगरञ्जनं,
4
व्यति साधितसाककुङ्कुमैः ।
द्रुतमपात पापमतो न तत्,
ऋभुवनैर्भुवनैस्तुलितश्रिभिः ॥ २० ॥
अन्वयः -- तदनु साधितसाभ्रककुंकुमैः तन्नगरं नगरंजनं व्यधित अपातम् अपम् अतः तुलितत्रिभिः ऋभुवनैः भुवनैदुतन्न तत् ॥ २० ॥
व्याख्या--तदनु तत्पश्चात् तत् नगरं स्वकीयं पुरम् साधितसाम्रककुंकुमैः अभ्रकेन सहितः साम्रकः स चासौ कुंकुमथेति साम्र

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480