Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 406
________________ ३८२ महोपाध्यायश्रीमेघविजयगणिविरचिते सससम्धानमहाकाव्ये व्याख्या-वर्षा प्रावृद् अधिकामितफलाधिगमेन अधिकामि. तम् अभिलषितम् यत् फलम् उद्देश्यम् तस्य अधिगमेन प्राप्ता शल्यं दुःखम् अवृष्टिजनित दुःखम् खेदमित्यर्थः भित्वा विनाश्य विभुवने समस्ते भुवने जगति जयश्रीः सर्वोत्कर्षता अभजत् प्राप्नोत् तथा च नित्यानुकूलपवनांगजसंप्रयोगम् नित्यमहर्निशम् अनुकूलः अनुगतः यः पवनः वायुः तस्य अङ्गजसंप्रयोगम् वेगानुकौल्यम् अधिगम्येति शेषः तत एव वर्षात एव सविजयः विजयसहितः धर्मात्मजः जीवः राजते इति राजा विराजमान: भवतीति शेषः जलवृष्टित एव सर्वे राजन्ते इति भावः ।। ____ अन्यत्र । वर्षे भारतवर्षे अधिकामितस्य अभिलषितस्य फलस्य अधिगमेन लाभेन शल्यम् शल्यनामानम् नृपम् भित्वा विनाश्य विभुवने समस्ते भुवने जगति जयश्रीः विजयलक्ष्मीः अभजत् आप्नोत् नित्यम् अहर्निशम् अनुकूल: अनुगतः यः पवनांगजः भीमसेनः तस्य संप्रयोगम् युद्धोद्योगम् अधिगम्येति शेषः सविजयः अर्जुनसहिता धर्मात्मजः युधिष्ठिरः तत एव तस्मादेव शल्यविजयात् भीमपराकमाञ्च राजा सार्वभौमः भीमसेनेन दुर्योधनविनाशाधुधिष्ठिरः राजपद. भागिति भावः ॥ २७ ।। श्लेषः । नभसि रभसा वेणीश्रेणी रसोदग्रमाश्रयद्, भुवि धनरवाश्चक्रुः प्रीति समं यदि वा दिवा । प्लवगशिविरे हर्षोत्कर्षों न रक्षसि वक्षसि, सभयमनसा नालङ्कायास्तदा निरगुर्गृहात् ॥२८॥ अन्वयः-नभसि वेणीश्रेणी रभसा रसोदाम् भाश्रयत् भुवि यदि वा घनरवाः दिवा समं प्रीतिम् चक्रुः प्लवगशिविरे हर्षोत्कर्षों न रक्षसि वक्षसि समयमनसा तदा संकाया गृहात् नानिरगुः ॥ २८ ॥

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480