Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 412
________________ ३८४ महोपाध्याय श्रीधविजयगणिविरचिते सससाधाममहाकाम्ये -n........ उष्णभोजनरसः परकान्तासंगमेन बहुधा लयभावः । कृष्णवम॑सचिरप्यतिजाड्यात्सैष तैषनववेषविशेषः ॥ अन्वयः-उष्णभोऊनरसः परकांतासंगमेन बहुधा लयभावः अतिजाड्यात् कृष्णवर्मरुचिरपि सैप तैषनव वेषविशेषः ॥ ३४ ॥ व्याख्या-उष्णभोजनरसः उष्णभोजने तप्तभोजने रसः अनु. रागः ततमोजनशीलता परकांतासंगमेन बहुधा लयभावः परमुत्कृष्टम् अनन्यसाधारणमित्यर्थः कांतस्य मनोहरस्य साधोरित्यर्थः संगमम् संगतिः तेन अत्युत्कृष्टजनसंगमेन बहुधा अनेकशः लयभावः तदैक मानसत्वम् अथवा परस्य केवलज्ञानस्य यः कांतासंगमः मनोहरसंगतिः तेन बहुधा अनेकधा लयभावः अज्ञानादीनां कर्मणां विनाशा अथवा परस्य सर्वोत्कृष्टस्य मोक्षस्य कान्तासंगमेन सुन्दरसंबन्धेन बहुधा लयभावः संसारनिवृत्तिः यद्वा परा अनुपमा या कान्ता मुक्तिरूपाङ्गना तस्याः संगमेन प्राप्त्या बहुधा लयभावः अत्यन्तोपरतिः अथच परकांनायाः परस्त्रिया असंगमेन संगपरिहारेण बहुधा लयभावः अनेकघा. कर्मनिवृत्तिः अतिजाड्यात् अतिशीतात् कृष्णवमरुचिः वह्निसेवनप्रीतिः यद्वा कृष्णवर्त्मरुचिः दुष्टकर्मणि प्रवृत्तिः अतिजाड्यात् अस्यज्ञानात् सैष अयम् नैषनववेप विशेषः तेषस्य पोषस्य नवः नूतनः वेषविशेषः सरूपविशेषः तैपमाहात्म्य विलसितमेतत् शांतेः प्रभोर्ज्ञानकल्याणकप्रसंगेन हेमन्तवर्णनमिदम् । अत्र स्वागतावृतम् " स्वागता रन भगैर्गुरुणा चेतिलक्षणात्" ॥ ३४ ॥ स-सीतासंतापस्तपसि जपसिद्धेः कपिपते विशल्या कौशल्यात्समितिरुचिता भारतभुवि । नचक्षोविक्षोभाद्धिमकरविधौ कान्तिरुदधौ, निलीनाशालीना विलसदमलीनाहततपाः ॥३५॥

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480