Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
४०४
महोपाध्यायश्रीमेघविजयगणिविरचिते सक्षसम्धानमहाकार
नाम्नी गुफां ध्रुवमतीत्य समुल्लंघ्य तदुदग्दिशः तदुत्तरदिशायाः जनम् तदुददिशस्थितम्लेच्छादिलोकम् शमधीरणया शमा शान्ता या धी. बुद्धिस्तस्या ईरणया प्रेरणया शांतिबुद्धिप्रयोगेन वशम् स्वाधीनम् आत्मसात् अधात् अकृत ॥ ९ ॥ परदलत्रितयं दलयन् बलं,
प्रचलयन कलयन् सततो धनम् । ऋषभकूटनिजाह्वयलेखने,
महिमभूहिमभूभृतमभ्यगात् ॥ १० ॥ अन्वयः----स परदलन्त्रितयं दल यन् बलम् प्रचलयन तत: धनम् कलयन् ऋपभकूट नि जाह्वयलेखने महिमभूहिमभृतम् अभ्यगात् ॥ १० ॥ - व्याख्या–स चक्रवर्ती परदलत्रितयं परेषां शत्रूणां आपात, नाग हुमार, हिमाद्रिकुमाराणां दलत्रितयं सैन्यत्रयम् दलयन पराजजयमानः बलं स्वकीयसैत्यम् प्रचलयन् गमयन् ततः पराजितनृपात् धनम् संपत् कलयन् संचिन्वन् ऋषभकूटनिजाह्वयलेखने ऋपभकूटनामपर्वते यनिजाह्वयलेखनम् स्वाभिधानाङ्कनम् तस्मिन् " निमित्ते सप्तमी" महिमभूहिमभूभृतम् महिम्नः महत्तायाः भूःस्थानम् इति महिमभूः स चासौ हिमभूभृचेति महिमभूहिमभूभृत् हिमालयपर्वतस्तं अभ्यगात् अभ्ययासीत् ॥ १० ॥ पुनरुपेत्य धरं खचरेशिनां,
परदरीमपि खण्डनिपातिनीम् । समतिगत्य निधीन्नव सन्निधी,
_ न स मदी समदीधरदीश्वरः ॥ ११ ॥
अन्वयः-पुनः खचरेशिनाम् धरम् उपेत्य खंडनिपातिनीम् परदरीमपि समगिस्य न समदी ईश्व:: सन्निधौ नवनिधीन समदीधरत् ॥ ७ ॥

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480