Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 423
________________ भाचार्यश्रीधिजयामृतसूरिप्रणीता सरणी टीका, सर्ग-८ ३९९ ग्यशालिदुर्गतिनिवारकेण जिनेन्द्रेण दिवि आकाशे पुरःसरः अग्रेसरः यश्चक्रमहाध्वजस्तस्यानुगमनेऽनुसरणे ये नैगमास्तेषां नैपुण्येन कौशल्यतः सततसंगमतो जगे विजहे अन्य पक्षे भरतवज्ज्ञेयम् ॥ १॥ हयरयक्षुरभिन्नमहीतलाद दिवि समुद्गमनेन रजोबजः । किमिव वक्ति स शक्तिमहोदयं खरपितारपितामहसंसदि। अन्वयः- रजोव्रजः हयरयक्षुरभिन्नमहीतलात दिवि समुद्गमनेन स्वरपि तारपितामहसंसदि शक्तिमहोदयम् स किम् वक्तीव ॥ २ ॥ व्याख्या रजोत्रजः धूली समूहः हयरयक्षुरभिन्नमहीतलात् हयानां अश्वानां योरयः वेगो द्रुतगतिरित्यर्थः स हयस्यः क्षुरेण शफेन भिन्न: क्षुण्णः कुट्टित उत्खात इति यावत् इति क्षुरभिन्नः हयरयेण क्षुरभिन्नः यो महीतलम् भूतलम् ल हयरयक्षुरभिन्नमहीतलम् तस्माद दिवि समु. द्गमनेन दिवि आकाशे समुद्गमनेन संलग्नेन हेतुना स्वरपि स्वर्गेऽपि तारपितामहसंसदि ताग अत्युनता या पितामहस्य ब्रह्मणः संसद् सभा तत्र स रजोत्रजः शक्तिमहोदयम् शक्तेः चक्रास्त्रस्य महोदयमाविर्भावम् अथ च शक्तेः भरतचक्रवर्तिनः प्रभुत्वस्य महोदयम् प्रभूताधिपत्यम् किम् किमु वक्तीव कथयतीव ब्रह्मसंसदि तत्सामर्थ्य सूचयतीति क्रियोस्प्रेक्षातिशयोक्तिमूला सर्वसाधारणमेतत् ॥ २ ॥ पुरत एवं दिगम्बरसंवराद विहितसन्निहितारुणमण्डलः। किमु विभोरवदत् स सुसौरभावयदशां यदसान्ध्यरजोभरः भन्वयः-पुरत्त एव दिगम्बरसंवरात् विहितसन्निहितारुणमण्डल: असा. ध्यरजोभरः स विभोः सुसौरभावयदशा किमु अवदत् ॥ ३ ॥ ___व्याख्या-पुरतः प्रथमतः दिगम्बरसंचरात् दिग्शून्यमेव अम्बरं वसनं यस्य तद्दिगम्बरं नमः तस्य संवरादाच्छादकत्वात् आवरकत्वादित्यर्थः विहितसन्निहितारुणमण्डलः विहितः कृतः सन्निहितः

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480