Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किश्चिद् बकमध्यम अस्मिन् श्रीमज्जैनशम्सरसहोदधौ प्रचुराणि ग्रन्यरत्वानि वर्तन्ते । तन्मध्यात् इंई सन्देहसमुदायभिधानं ग्रन्थरत्नं विदुषां करसरोरुहे समर्प्यते । अस्य ग्रन्थस्य रचयितारः वृद्धगच्छीयवादिदेवसूरीश्वरपरम्परायां श्रीनयमङ्गलसूरीश्वर-तच्छिष्यश्रीअमरचन्द्रसूरीश्वातत्पट्टधरश्रीधर्मघोषसूरीश्वरतच्छिष्याः श्रीधर्मतिलकसूरीश्वराणां गुरुभ्रातरश्च श्रीज्ञानकलशसूरय एव, इत्येतत्प्रशस्त्यवलोकनात् स्पष्टमेवेति । अत्र वेदस्मृतिपुरा गादिषु परस्परविरोधमानां वदव्याघातरूपाणां असम्भवितानां बहूनां वचसां चर्चाऽस्ति । भित्र ग्रन्थरत्ने दृष्टिदोषादिना क्वचनाशुद्धिः सञ्जाता भवेत् तत्र शोधनीयं विज्ञैरिति प्रार्थयते वटपद, श्रावणबहुलाष्टमी -चन्दनसागरगणिः प्रकाशकीय-निवेदन प०१० गच्छाधिपति आ० श्रीमाणिक्यसागरसूरीश्वरजी महारान आदिठाणां वि. सं. २०१० ना वर्षे कपडवंजशहेरमा मीठाभाइगुलालचंदना उपाश्रये चातुर्मास बीरान्या हता आ अवसरे तेओश्रीना पवित्र आशीर्वादे आगमोद्धारकग्रन्थ मालानी स्थापना थयेली हती. आ ग्रन्थमालाए त्यारवाद प्रकाशनोनी प्रगति ठीक ठीक करी छे. सदर 'सन्देहसमुच्चयः' नी प्रेसकोपी प० पू० स्व गुरुदेव आगमोद्धारक आचार्यप्रवरश्री- आनन्दसागरसूरीश्वरजीए करावेली श्रीजनानन्दपुस्तकालय (सुरत) मा हती तेने जुदा जुदा भण्डारोनी हस्तपोथीओ साथे मेळवी तेनी फरीथी प्रेसकोपी पृ० गणिवयश्रीचन्दनसागरजी For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 46