Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४३ प्रद्युम्न दिजो ॥ साधुर्जिनोदितं धर्म-मजल्पत्पुरतस्तयोः ॥ १ ॥ निग्रंथश्रावकाचार-वद्विधाचारने ही दतः ॥ सर्वज्ञेन जिनेंण । हिधा धर्मोऽस्ति जाषितः ।। २ ।। तत्र यो यतिधर्मोऽस्ति । मसत्पंच महाव्रतः ॥ धीराणामेव माना--मुचितः पालनाय च ॥ ७३ ।। यो धर्मोऽस्ति गृहस्थानां । सु. करः पालनाय सः ॥ सम्यक्त्वं प्रथमं तत्रा-ईद्गुरुधर्मगोचरं ।। ७४ ॥ अणुव्रतानि पंचापि । त्रीणि गुणवतानि च ॥ शिदावतानि चत्वारी–ति द्वादशवतान्यपि ॥ ७९ ॥ द्वाविंशतिरक्ष्याणि । वर्जनीयानि नित्यशः ॥ वजनीयाश्च द्वात्रिंश-दनंतकायकाः पुनः ।। ७६ ॥ तत्र मद्यं मधु मांस । नवनीतं विशेषतः ॥ रजनीभोजनं त्याज्यं । परस्त्रीगमनं पुनः ।। ७ ।। स्वयं पाणिगृहीतायां । स्ने हवत्यामपि स्त्रियां ।। पुसा कामातुरेणापि । विवयं मैथुन दिवा ॥७॥ सूक्ष्मबादरजीवानां । स्थानं संधानकं भवेत् ॥ वजनीयं ततः पाप-जीरुणा व विवेकिना ।। नए ॥ दीनानाथजने देयं । दानं सन्मानपूर्वकं ।। पालनीयं यथाशक्ति । शीलं निर्मलताकरं ।। ५० ॥ विधातव्यं दशप्रत्या ख्यानमध्यात्तपो वरं ॥ संसारानित्यतां ध्यायन् । नावयेद्भावनां जवी ॥ १ ॥ देवार्चनं गुरुसेवा । । तपः स्वाध्यायसंयमौ ॥ दानमेवं च कर्माणि । षट् कर्तव्यान्यहर्निशं ॥ ७ ॥ क्रोधो मानो महा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291