Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 283
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न- ति ॥ ११ ॥ परं तस्या जवञ्चित्तं । दुःखपूरेण पूरितं ॥ नदासीनमनास्तेन । योगीवा तन्महीपतिः ॥ ७६ ॥ श्रासने शयने याने । भोजने विजने जने ॥ कानने चापि प्रासादे । स क्वापि नाप्त वान रतिं ।। १ ।। श्रौदासीन्येन राज्यस्य । राजा कार्याण्यसाधयत ॥ धीसखः मोऽप्युपालंभश० भीत्या नंतुमुपैति न ॥ ७० ॥ अत्रांतरे वसंतर्तृ-राजधानी स्मरेशितुः ॥ समायातश्च पांथानां । चेतोऽनलप्रदीपकः ।। 30 || मिथोऽत्र दंपती रागं । प्रकटीकुरुतो भृशं ॥ इत्यावि क्रियते रागः । कानने किंशुकैरपि ॥ ७० ॥ पत्रैः केचित्सुमैः केचि-फलैः केचिच्च पादपाः ॥ नेजुः शोनां स्व. देहेषु । मधावेकेंडिया अपि ॥ १ ॥ सुखाप्त्या चित्तवाक्कायैः । पंचेंद्रिया नरा श्व ॥ त्रिवापि स. हकारास्तु । दधुः पल्लवनश्रियं ।। ७२ ॥ धन्यो धन्यो वसंतोऽयं । यत्प्रसादान्महीरुहाः ॥ अपि निश्बदनाः शुष्का । भवंति नवपल्लवाः ॥ ३३ ॥ समंतात्कानने शोजां । दृष्ट्वा प्रमददायिनीं । कूजि. तैर्जयनिःस्वाना-नीव चक्रुर्वनप्रियाः ॥ H || भाविनी सौरनावाप्ति-रयास्माकं महावने ॥ ३. | ति गुंजारवैर्मत्ता । गानं कुवैति षट्पदाः ॥ ५ ॥ कुत्रचिदंपती क्रीमां । प्रकुर्वाते वनावनौ । कु. । त्रचित्पुरुषा एव । कामिन्य एव कुत्रचित् ।। ७६ ॥ मनुष्याणां मृगादीणां । पादपानामपि स्फुटं ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291