Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न इति चिंतयतश्चित्ते । तस्य प्रापुर नन्मतिः ॥ यथातथास्य नृपस्य । कर्तव्यं कार्यमादरात ॥ नाए॥ यस्मिन जीवति पाले । कार्याणि निखिलान्यपि ॥ भविष्यति मृते वास्मि-नाशं या स्यति तानि मे ॥ १० ॥ चिंतयित्वेति नृपं स । जगाद मिष्टनाषया ॥ प्रजो त्वया न कर्तव्या । श०३ हृदि चिंता मनागपि ॥ ११ ॥ अद्ययावन्मया ज्ञातं । विस्मृता सा भविष्यति ॥ स्वस्त्रीव परकांता तु । विस्मृता ते न दृश्यते ॥ १५ ॥ ततो यथा तथा तस्याः । संयोगः प्रविधास्यते ॥ महाक्येन कुरु स्वास्थ्यं । स्यात्कार्य हि शनैः शनैः ॥ १३ ॥ मंत्रिविश्वासिवाक्येन । मानसे धीरतां धरन् ।। तस्थौ तदागमखांत-स्वस्थीतो महीपतिः ॥ १४ ॥ अथ कापि मतिः कटप्या। मत्वेति हृदि धीसखः । दूतान प्रेषितवान राझा-माकारणाय सर्वतः ।। १५ ।। मासमेकं वसंतस्य । क्रीडां नृप तिनिः सह ।। स्थित्वोद्याने करिष्यत्यं-गनायुग्मधुपार्थिवः ॥ १६ ।। ततो युष्माजिरप्युच्चैः । प्रीति. जक्तिसमन्वितैः ॥ यागंतव्यं सहात्मीयैः । कलत्रैः क्रीमनोचितैः ॥ १७ ॥ ये ये मधुमहीशस्य । शासने जोऽनवन् ।। इति संप्रेषितास्तेषां । लेखा लेखा श्व प्रियाः ॥ १७ ॥ लेखानां च तथा तेषां । दर्शनेन महीजः ॥ ते सर्वेऽपि समेता हि । नायांति केलयेऽत्र के ॥ १५॥ विशेषालि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291