Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न जुजः ॥ ३ ॥ सेवकानामपि चैव-मादरो यो हि भृतः ॥ विनाशहेतुरेवासौ । विज्ञेयो ददाबुचरित्रं हिन्निः ॥ ३३ ॥ अल्पबुझेरपि स्वामि-श्चेन्मानयसि मे वचः ॥ विमुच्य तर्हि मामत्र । यूयमेव च गबत ॥ ३४ ॥ मामादाय प्रनो सार्धे । यूयं यदि च गबथ ॥ तदा स मायया चुप-स्त्वां कष्टे शर पातयिष्यति ॥ ३५ ॥ निशम्य वचनं राश्या । जजल्प जगतीपतिः ॥ महतां निंदनीयं किं । ब्र. वीषि मृगलोचने ॥ ३६ ॥ अयं महानरेंडो हि । तात व दमातले । तस्य तु त्यादृशा दास्यः । प्रवर्तते सहस्रशः ॥ ३४ ॥ मा नैषीस्तेन देवि त्वं । माकार्षीश्च विकटपनं ॥ मम सार्ध समायादि । जव्यमेव भविष्यति ॥ ३० ॥ इत्युक्त्वा स समादाय । साकर्मिदुप्रनांगनां ।। जायमानेष्वशकुने-वचलदसुधाधिपः ॥३ष्णा हेमरथं महीनाथं । समाकर्य समागतं ।। सन्मुख मधुम्रपोऽपि । समाजगाम मायया ॥ ४० ॥ प्र. वेशं कारयित्वा स । खनिकेतनसन्निधौ ॥ श्रावासान दापयामास । कामी कुर्यान किं स्त्रिये ॥४१॥ श्रावासादिप्रदानेन । तोषयामास तं नृपः ॥ अन्येषामपि पानां । ददौ सन्मानमुत्तमं ॥ ४२ ॥ समेतानां महीशानां । प्रत्ययोत्पादनाय सः ॥ वनश्रृंगारसामग्रीं । निष्पादयितुमादिशत् ।। ३ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291