Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युमन मास मेकं वसंतस्य । कृत्वा क्रीडां नृपैः सह ॥ मधुराजा समायातो । मंदिरं सपरिबदः ॥ ५५ ॥ स. चस्त्रिं
मागत्यात्मनः सद्म | सकलत्रान दमाभृतः ।। दत्वा वृषणवस्त्राण्यौ-चित्येन विससर्ज सः ॥ १६॥ | प्रोचे हेमप्रथं राजा । भवतस्तव योषितः ।। नचितं वृषणं मित्र । निष्पन्नं नास्ति सांप्रतं ॥ १७ ॥ २ | विलंबे कार्यमाणे तु । मया प्राज्यहितैषिणा ॥ देशं विनाशयिष्यति । तव प्रत्यर्थिनो नृपाः ॥७॥
तेन त्वमधुना गब । खनातुबमतिस्थिते ॥ अन्येन्यो वैरिस्पेभ्यो । रद देशं त्वमात्मनः ॥१७॥ देवीमिंदुप्रभामत्र । विमुच प्राणवल्बजां ॥ भूषणं कारयित्वाहं । तस्या दास्यामि हस्तयोः ॥ ६० ।। मया च कार्यमाणं त-हिशेषेणास्ति नृषणं ॥ समीपे स्वर्णकारस्य । निगद्यते मया ततः ॥६१॥ एवमेवास्तु ते स्वामिन् । वचनं सौख्यसूचकं ।। वदित्वेति हेमरथः । स्वस्त्रीपार्श्वे समाययौ ॥६॥ थागत्य दयितापार्श्वे । कथयामास नृपतिः ॥ गबाम्यहं स्वके देशे । मुक्त्वात्र त्वामपि प्रिये ।। ।। ६३ ॥ योग्यं निष्पादितं नास्ति । परिधानार्थमावयोः ॥ जुषणं मधुपेना-द्यापि निगद्यते त. तः ॥ ६४ ॥ यदा त्वां ऋषणं दत्वा । प्रेषयेन्मधुपार्थिवः ।। सौविदः समं वीरैः । समेतव्यं त्वया तदा ॥ ६५ ॥ श्रुत्वेतीदुपना दुःख-पूरसंपूरितावदत् ॥ अभाग्यं प्रकटीत-मस्ति नाथ तवाधु
For Private and Personal Use Only

Page Navigation
1 ... 288 289 290 291