Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शा
प्रद्युम्न खितो लेखो। हेमरथस्य नभृतः ॥ येन मानसजा प्रीतिः । प्रवर्धते परस्परं ॥ २० ॥ वाचयित्वा स । ब लेखे । प्रमोदपुलकांकितः ॥ राझ्या इंदुप्रभायाश्च । दर्शयामास वेगतः ॥ २१ ॥ श्रावयोरुपरि
स्नेहो । देव्यहो वर्तते महान् ।। अयोध्यानगरीजा-पीदृशं लिखितं यतः ॥ १३ ॥ यतिस्फारतयाधारे। मनुष्याणां च पदिणां ॥ यथार्थाख्ये वटपुरे । लिख्यते मधुनलुजा ॥ २४ ॥ यदा तत्र समेतोऽहं । तदा नक्तिस्त्वया तथा ॥ कृता सर्वप्रकारेण । यथाहं रंजितो भृशं ॥ २५॥ प्राणाद पि ततोऽनीष्टो । वर्तसे परमः सुहृत् ।। त्वया समं च नेदो मे । कदापि मनसापि न ॥ २६ ॥ स मस्तमपि मस्तु । त्वदायत्तं प्रवर्तते ।। त्वयापि च तथा ज्ञेयं । विमुच्य मतिकल्पनां ॥ २७ ॥ स. कलत्रा महीपाला । ये मदाझाप्रवर्तिनः ॥ मया त्वाकारिताः संति । तैः समं क्रीमितुं वने ॥२॥ त्वयाप्यतः समेतव्यं । सहितेन स्वयोषिता ॥ न विलंबश्च कर्तव्यः । स्नेहसंपूर्णचेतसा ॥ २० ॥
आदरान्मधुनपेन । पत्रिका लिखितास्ति मे ॥ वाचय त्वमपि प्राण-प्रिये तां प्रेम वीदितुं ॥३०॥ पाल्यैव कुलकांताभिः । पत्याज्ञेति विचिंत्य सा ॥ वाचयित्वा च लेख तं । कंपयंती शिरो जगौ ।। ॥ ३१ ॥ यो भवेत्सरलो मर्त्यः । सरखत्वेन वेत्ति सः ॥ किंवत्र वर्तते किंचित् । कापट्यं मधु नु.
For Private and Personal Use Only

Page Navigation
1 ... 285 286 287 288 289 290 291