Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न तु स्वयं नाम्ना | मधुनृपो द्वितीयकः ॥ मधुरेवागतस्तेनो - द्दिदीपे विरोऽधिकः ॥ ५८ ॥ ततोऽसौ विकलात्मेवा - नवच्बून्यमना नृपः ॥ तस्य दुःखेन दुःखाढ्या । जाताः सर्वेऽपि नागराः ॥ ॥ ९९ ॥ तथापि न गृहे तस्य । समेतः सामवायिकः ॥ समाधिं वपुषः पृष्टुं । पूर्ववाक्यानि सं स्मरन् || २०० || नवमीदशमीकामा - वस्थामध्यगतोऽन्यदा || मुमूर्षुः स्वजनैर्द्धमौ । मुक्तोऽन्नपा नमोचनात् || १ || उपभृत्या डुतं गत्वा । स्वरूपं मंत्रिणोऽभ्यधुः || धीसखोऽपि तदाकर्ण्य | समा ययौ नृपालये ॥ २ ॥ समेत्य च नमस्कृत्य । विविक्ते सुप्तमीश्वरं ॥ यावतिष्टति तावत्स । तेन सन्मुखमदितं || ३ || दृष्ट्वावोचन्नृपो मंत्रिन् । विद्यते जवतः सुखं || दुःखात्स प्रत्यवमाय । भविता
२१
मृते मयि ॥ ४ ॥ राज्ञः स्वरूपमालोक्य । विरूपं मंत्र्यचिंतयत् । किं कुर्वे कुत्र गहामि । पुरः कस्य ब्रवीम्यदं ॥ ९ ॥ व्यव परत्र लोके य - द्विरुद्धं कर्म दुःखकृत || व्यवस्थामीदृशीं प्राप्तो । - पस्तस्या विचिंतनात् || ६ || यस्याहं चेत्सदायः स्यां । मां लोकस्तर्हि निंदति ॥ न नवामि तदा वश्यं । प्राणानपि नृपस्त्यजेत || 9 || तदा चिरंतनी लगा | मदीया च प्रयास्यति ॥ तथैव सेवको धर्मो । वजिष्यति पुरातनः ॥
८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291