Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 284
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न अजायत रसोत्पत्ति-वसंतसमयागमे ॥ 6 ॥ एकस्तु मधुनुपस्य । करीरस्येव विग्रहे ॥ कथंचि ब दपि नो जातो। रसप्रादुर्नवः दाणं ।। ७ ॥ गवेत्सुंदरतायोगा-दनीप्टेंदुप्रगामधौ ॥ तत्रैव तद जावेन । महादुःखोऽजवन्मधुः ।। | अतिशुष्कंधनेनैव । तेन दुःखेन यसा | इंद्रियायतने तस्य । जज्वाल विरहानलः ॥ ७० ॥ यथा यथातिनिःश्वासो-वासा नवंति तन्मुखे ॥ स प्रा. वर्धत तैरेव । वातरूपैस्तथा तथा ।। (ए१ ॥ केनचित्तत्र पुष्पाणि । मालतीसंभवानि च । केनचि जातिजातानि । रंनादलानि केनचित् । ए॥ केनचिन्नागवल्लीनां । पत्राणि तन्मुखे भृशं ।। केनचित्सहकाराणां । मंजर्यस्तत्फलानि च ॥ ५३ ॥ चंदनानां सुगंधीनां । कर्पूराणां शशित्विषां।। सलिलानि च शीतानि । केनचिनक्तिभाजिना || ए ॥ केनचित्तालतानां । संपादिताः समीरणाः ॥ कंठे मौक्ताफला हाराः । केनचित्परिघापिताः ।। ४ ॥ केनचित्सुक्ष्मवस्त्राणि । पट्टकूलानि केनचित् ।। देवदूष्याण्युदाराणि । दौकितानि च केनचित ।। एए ॥ इति नानाप्रकाराणि । वस्तू | नि यानि यानि तु ।। तस्योपशांतये दत्ता-न्यन्वंस्तान्यशर्मणे ॥ ए६ ॥ निः कुलकं ॥ यथा विषयिणो धर्म-वार्तापि च विषायते ।। तथा वियोगिनस्तस्य । तत्सर्वमप्य वृदिषं ॥ ए ॥ प्रथमं । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291