Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न लानगरीशोगां । प्रजास्तत्र निवासिनीः । समीक्ष्य मधु नृपस्य । वत्व प्रतिघो महान् ।। ६५ ॥ हृ.
मनोरथाफलना-मधुमापो विषादवान् ॥ न ताः मत्कारयामास । चुकोप च नियोगिनं ॥६६।।
अहो हा पाप्मनैतेन । मां विप्रतार्य कैतवात् ।। अत्रानीय समस्तं च। मम कार्य विनाशितं ॥६॥ १०
नियोगिनं दुरात्मानं । निर्ल्सयाम्यहं तथा ॥ यद्यप्रभृति नो कार्य-मीदृशं कुरुते यथा ॥ ६७ ।। चिंतयित्वेति रे दुष्ट । स्पष्टमिथ्यामलापक ॥ किं मे ते वानवरं । येनानुर्विप्रतारकः ॥ ६ ॥ प्रदत्ता इत्युपालंदा। मनीषिणोऽपि मंत्रिणः । स तदोचे प्रजो नाहं । वेनि वेति च सैन्यपः ।। ॥ ७० ॥ तमाकार्य यदा राज्ञा । पृष्टमाक्रोशभाषणैः ॥ सेनापतिरपि प्रोचे । न झातं तमसा निशि ॥ ११ ॥ अपराधं कृपासिंधो । दामस्व त्वं ममैकशः ॥ नातःपरं करिष्यामि । कार्यमादृशमीश्वर ॥ १२ ॥ महोत्सवैः पुरीमध्ये । क्रियमाणे प्रवेशने ।। संतुष्टा नागरा लोका । नृपस्त्व विषादवान ॥ १३ ॥ रम्याजिर्गणिकाजिश्च । गीयमानगुणावलिः ॥ तूर्याणां वर्यनिर्घोषै-गमद्भवनं नृपः ॥ ॥ १४ ॥ तत्र गायति गीतानि । काश्चित्सारंगलोचनाः ॥ काश्चिापयंत्युच्चै-रदतैरदतैः शतैः ॥ १४ ॥ हावन्नावविलासादीन । काचिद्दर्शयतीशितुः ।। काचित्कटादवाणेन । निशितेन च विध्यः |
For Private and Personal Use Only

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291