Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 280
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न। - येषां भवंति पुण्यान्या-श्रयेयुस्तान जयश्रियः ॥ इति पुण्यप्रनावात्ता । मधुपचमू श्रिताः । ॥ ४२ ॥ श्रितासु.जयलक्ष्मीषु । वाहिनीं मधुनलजः ॥ भीम नृपो गृहीतश्च । जीवंस्तत्सुभटैर्युतं ।। ॥ ४३ ॥ गृहीत्वा च वशे कृत्वा । तं च निष्कास्य देशतः ॥ अन्यत्र स्थापयामास । जीम नृपं म. धुप्रभुः ॥ ४४ ॥ तत्र देशे मधुमापो-ऽस्थापयत्स्वकुलागतान् ॥ एकमुखापयत्येकं । स्थापयंति च यन्नृपः ॥ ४५ ॥ जीमोऽपि जीमपालो । विजितो मधुजा ॥ इत्यानयंति नृपाला । नपाय नान्यनेकशः ॥ ४६ ॥ वेगिनो वाजिनः केचित् । केचिदुन्मत्तवारणान् ॥ अद्भुतान स्पंदनान के चित् । केचिद्दीरान पदातिकान् ॥ ४ ॥ केचिडूपवतीः कन्याः । केचिदाभरणं वरं । केचिन्मुक्ता. फलं प्रीत्या-ढोकयन नृपतेः पुरः ।। ४० ॥ प्राभृतीकृतवस्तून्या-दाय पोऽपि दत्तवान ॥ केषां । चित्पत्तनं देशं । नगरं ग्राममुत्तमं ॥ ४० ॥ दत्वा यथोचितं दानं । संतोष्य सकलान् जनान् ।। बनुव मधुपालः । पुरं जिगमिषुर्निजं ॥ १०॥ अथ गंतापि नमीशः । स्वकीय नगरंप्रति ॥ म. नोमध्ये स्थितामिड-प्रभां न व्यस्मरन्मनाक् ॥ ११ ॥ ततोऽवोचत्स यद्यप्या-वयोर्यानं निजे पु. | रे । तथापि स्ववचो मंत्रिन् । संस्मर त्वं पुरोदितं ॥ ५२ ॥ जित्वारिं वलमानोऽहं । वटउंगं समे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291