Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
प्रद्युम्न- योः ॥ ३० ॥ धरणीधवयोरुच्चै-लिनोरुनयोरपि ॥ सन्मुखं मिलिते सैन्ये । तूर्ण योg स्पृक्षा
| भवत् ॥ ३१ ॥ रणतूरनिनादौघैर्नृत्यंति वीरमानिनः ॥ अथ किं प्रकरिष्यामः । कंपते कातरा '| इति ॥ ३ ॥ हयानां हेषितैर्मत्त हस्तिनां बृंहितैस्ततः ।। स्पंदनानां च चित्कार-दिनां विरु
दारवैः ॥ ३३ ॥ सोत्साहा धृतनाराच-कृपाणमुद्गरादयः ॥ भ्रमंतीतस्ततो वीरा । मकरा व वारिधौ ॥ ३४ ॥ हन्यतां हन्यतामेष । ब्रुवाणा इति वैरिणि । नाचका श्वांजोधौ । वीराः परिस्फुरं. ति च ॥ ३५ ॥ परस्पराभिघातेन । निर्गतानि बहूनि वै ।। रुधिराणि जलानीव । प्रवर्तते समंततः ॥ ३६ ॥ वीराणा मेव मानां । योधुं प्रकटिता धनाः ॥ हया रंगत्तरंगानः । प्राप्नुवंति कुरंगतां ॥ ॥ ३७ ॥ भिन्नेभ्यः कुंजिनां कुंग-स्थलेभ्यश्च विनिर्गतैः ॥ शुष्मुक्ताफलैस्तूर्ण । पूर्णानन्मेदिनी तदा ॥ ३० ॥ अन्योन्यशीघसंघट्टा-समुद्तो हुताशनः । वडवामिखि व्याप-द्भस्मसात्कतुमुद्यतः ॥ ३५ ॥ घोरसंग्रामपाथोधौ । हयादिवहनैरिति ।। नन्मति निमङति । वीराश्च कातरा नराः ॥ ४० ॥ ये नोत्तीर्णाः पयोधि तं । मनास्तत्रैव ते नराः ॥ समुत्तीर्णाश्च मे प्राज्यास्तेऽनुजश्च जयश्रियं ॥ ४१ ॥ नवभिः कुलकं ।।
For Private and Personal Use Only

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291