Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्या हि यथातथा ॥ प्रधानेन ततस्तेन । शपथाः प्रतिक्रिरे ॥ ७॥ मंत्रिणाश्वासितो राजा ।
चिंतयश्चित्तचिंतितं ॥ समं हेमरथेशेना-चालीन वरिपरिबदः ॥ ७ ॥ योमहीनुजोः प्राज्ये ।
| मिलित्वा चलिते क्ले ॥ रिंगजहयोपेते । रथपत्तियुते हुतं ॥ १०॥ स्खलनं शैलशृंगाणां । के. १४ | पनं नृतलस्य च ॥ अनीकसमुदायेन । चलतस्तस्य पथ्य नृत् ॥ ११ ॥ निजाधीशप्रतापेन । नि
नयत्वेन वर्मनि ॥ शनैरपि बलं गड-निशीथे प्राप तत्पुरं ॥ १२ ॥ श्रादित्यशशिनो राझोद्वयोलरवेष्ट्यत ॥ भीम नूपपुरं विष्वक् । सुराऽिस्तारकैरिव ।। १३ । निःस्वानादिकवादित्रैः । परचक्रसमुद्भवैः ।। पूर्यमाणे नगोदेशे । चुदोज सकलं पुरं ॥ १४ ॥ सुभटानां प्रवेशे यो। जायते मुःखदायकः ॥ तत्तूर्य निनदैरेव । कोलाहलः पुरेऽनवत् ॥ १५ ॥ तुमुलं नगरे प्राज्य-माकर्य जीम नृपतिः ॥ नवाच सचिवं कोला-हलः किंतुकोऽस्त्ययं ॥ १६ ॥ प्लाविता किं समुडेण । किंवा प्रज्यालितामितिः ॥ किं विशुद्भिः समानांता । पृथिवी पृथुतान्विता ॥ १७ ॥ अमात्यः स. त्यवानोचे । नाथ तर्कयसे किमु । मधुनृपः समेतोऽस्ति । कटकेन महीयसा ।। १७ ।। मानदेत. | पुरीनंगः । परचक्रसमागमात । लोको नयछुतस्तेन । कोलाहलं करोत्यलं ।। १५ ।। श्रुत्वेति ग
For Private and Personal Use Only

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291