Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 276
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न ष्यति ॥ ६ ॥ ततस्त्वमधुना स्वामि-नाश्वास्य सकलां चमू ॥ सर्वेण परिवारेण । प्रथमं जय वैरिणं ॥ एy ॥ श्रुत्वेत्यूचे मधुर्मत्रिन् । किं भावयसि मां मुधा ॥ प्रयातु सकलं सैन्यं । कीर्तिर" प्यस्तु वा मुधा ॥ ७ ॥ मम सैन्येन सर्वेण । द्रव्येण न प्रयोजनं ॥ एकमिंदुप्रनाया हि । प्रयो. १३ जनं कुरुष्व तत ॥ ए ॥ इत्यु:शवचः श्रुत्वा । चिंतयामास धीमखः ।। कामातुरो मधुर्हाहा । वि. रुडं किं प्रजल्पति ॥ १०० ॥ अथवा कामिनो माः । कुलाचारं बलं धनं ॥ प्राणानपि त्यति स्वान् । विरुङजल्पनेन किं ॥ १॥ यादृशो रागिणां रागो । रूपिण्यां त्रियि वा धने । तादृशो यदि धर्मे स्या-त्तर्हि सिनि दुर्लभा ॥१॥ श्राबालकालतोऽप्येष । वर्धितः पार्थिवो मया ॥ य. दि सोऽपीदृशं वक्ति । तदन्यस्य तु का कथा ॥ ३ ॥ अथास्याज्ञानुसारेण । प्रचनेऽहं स्वबुखितः ॥ पाश्वास्यैनं यथा काल-क्षेपोऽपि च प्रजायते ॥ ४ ॥ विचार्येत्यवदन्मंत्री । येनोद्देशेन नाय. क ॥ निर्गतस्त्वं कुरुष्वादौ । यतो वैरिजयो भवेत् ॥ ५॥ जिते वैरिणि ते भावी । प्रतापस्योदयो महान् ॥ पश्चादिधास्यते नाय । तावकं चित्तचिंतितं ॥ ६ ॥ पार्थिवः प्राह यद्येवं । तर्हि वं मम गोचरे ।। कुरुष्व शपथान मंत्रिन् । मां विश्वासयितुं घृतं ।। ७ ।। कामार्ता विकलात्मानो । विश्वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291