Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ववान राजा । जगौ मिथ्या बीपि किं ॥ स कोऽप्यस्ति न संसारे । यः समेति ममोपरि ॥२०॥ । र प्रताप्यन्योऽपि यः कश्चित् । सोऽपि नृपः समेति न । वराकोऽयं कुमारोऽपि । मधुनुपः समेति किं
॥ २१ ॥ अद्य यावत्त्वया मंत्रिन । न श्रुतं श्रुतिगोचरे ॥ सिंहस्योपरि किं हस्ती । समेति बलवा. २७५, नपि ॥ २५ ॥ एवं सत्यपि यद्येष । समेतोऽस्ति मुमूर्षया ॥ तर्हि तेन समं युद्धं । विधाय घातयि.
प्यते ।। २३ ॥ कथयित्वेति नृपालः । सङ्गीकर्तुं बलं निजं ॥ कांदिशीकजने इंगे । रणनेरीम वादयत् ॥ २४ ॥ तदा जीममहीपालं । व्याचष्ट सचिवाग्रणी ॥ विगो दमामहीनायो । बलीयान वर्तते महान् ॥ २५ ॥ प्रतोली दापयित्वा तद् । दुर्गरोधं विधाय च ।। सुखस्तिष्ट कियत्कालं । कालक्षेपो हि सौख्यदः ॥ २६ ॥ भीमेशो भीमवद्भीमः | प्राह रे किं प्रजल्पसि ॥ वराकेऽस्मिन समा याते । प्रतोली दाप्यते कथं ॥ १७ ॥
राजोक्त्वेति पुरीमध्या-हरीतः केसरीव सः ॥ युघागोद्यत एकाकी । निर्गतोऽनु चमः समा ॥ ॥ सैन्योपेतं तदा पुर्या । निर्गतं जीम नजं । निशम्य मधुनुपोऽपि । सजीचकार वाहिनीं ॥ ४५ ॥ प्रार्भवेद्यथा वह्नि-घर्षणे वंशवंशयोः ॥ यथा मनोभवो नयो-दर्शने पुरुषस्त्रि
For Private and Personal Use Only

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291