Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 275
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न | रशतैरपि ॥ ८५ ॥ तथापि कथयाम्यस्य । वाक्यमायतिसुंदरं || विमृश्येत्यब्रवीन्मंत्री | कामातुरं म चरित्रं नृपं ॥ ८६ ॥ यत्त्वया चिंतितं चित्ते । मत्पुरो यच्च जाषितं । इह लोकेऽन्यलोके त-दपवादकरं तव || 9 || तदिदं चिंतनं त्यक्त्वा । मत्वा मद्दचनं विनो || निजाभीशनि कृत्यानि । विचा. समाचार || || दुष्टेन मंत्रिणानेन । चित्तवार्ता ममाददे || न करोत्युद्यमं तत्र । वारयत्येष मां पुनः || ८९ ॥ ततोऽवदन्महीपालः । कोपाटोपेन धीसखं ॥ याहि त्वं दुरतोऽवश्यं । मरिष्याम्यहमत्र च || ० || कामी हितोपदेशेन । कार्याकार्य च वेत्ति न ॥ ततोऽयं सहसा प्राणान् । मायामः ॥ ५१ ॥ २२ I नाथ संप्रति रहयेयं । किंवदंती वया हृदि मयका वलमानेन । करिष्यते तवेप्सितं ॥ ॥ ॥ ध्यात्वेति सचिवः काल - क्षेपं कारयितुं जगौ २ ॥ दुष्टं भीमनृपं जेतुं । सांप्रतं ग पते ॥ || ३ || परदारविक्षुब्ध त्वं । वचसा मे यदि प्रभो ॥ न गन्नस्यधुना तर्हि । ज्ञेयं दुःखं महत्वयि ॥ ९४ ॥ य एते सुभटाः संति । त्वत्तस्ते सकला व्यपि ॥ परावृत्य गमिष्यति । सैन्ये जंगो नविव्यति || ७५ || संजाते कटके नंगे । रिपुरुन्मादमाप्स्यति ॥ वैरिष्युन्मादमापन्ने । तवायशो नवि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291