Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न स्तस्य श्रोत्रे कृतार्थिनी ॥ ६ ॥ अस्याः सुपर्वनेत्राच्या-मिवादिन्यां समीदते ॥ यश्चासेचनकं । नर रूपं । सफले तस्य लोचने ।। ६३ । रिसोरज्यसंयुक्तं । कामि,गा मुखांबुजात् ॥ जातं जिघृति | यो गंधं । तस्य नासा फलेग्रहिः ॥ ६४ ॥ श्लोकैः काव्यैश्च गाथाषिः । किंवदंतीभिरप्यहो ॥ यो १७० जल्पेदनया साधू । तस्यैव रसना वरा ॥ ६५ ॥ कुंकुमचंदनद्रव्य-विलिप्तकाययानया ॥ सुरतं कु. रुते यश्च । शुनं तत्स्पर्शनेंऽियं ॥ ६६ ॥ यस्यैतेषु पदार्येष्व-नयैकोऽपि प्रवर्तते ॥ अस्मिन्नसार संसार-मध्ये धन्योऽस्ति सोऽपि हि ॥ ६७ ॥ मम त्वेकमपि स्वीय-स्वांतसंतोषकारणं ॥ अन. या धन्यया साकं । वस्तु नास्ति मनागपि ॥ ६७ ॥ तां वीदय पुण्यलावण्यां । चिंतयंतमिति त्वसौ ।। वर्धाप्य मधुपालं । जगामागारमात्मनः ॥ ६७ ॥ स्पृहया च तया साकं । तस्य मानसमप्यगा. त् ।। नाद्भुतं हि मधुवां--प्रभाया भवेदहुः ।। ३० ॥ सोऽप्युलाय ततो रात्रि-मिव कल्पयितुं दिवा ॥ तस्थाविंदुप्रभाध्यानः । शय्यायां स तमोगृहे ॥ ११ ॥ तत्र स्थित्वा न केनापि । सह जल्पति सादरं ।। रुच्या भुनक्ति नाहारं । न निषां कुरुते निशि ॥ १२ ॥ निजस्य कटकस्यापि । | चिंतां च चलनादिकां ॥ विदधाति न कंदर्प-वाणैर्विघो महीपतिः ॥ १३ ॥ तदा समेत्य तस्यैव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291