Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
२६
प्रद्युम्न. यिवान् ॥ ३९ ॥ यागत्य रिभक्त्या स | प्राणमन्मधुजं । उत्तमाः सहजेनैव । नवेयुर्दि प्र पामिनः ॥ ४० ॥ तं समालिंगयामास । मधुनृपोऽपि दर्षतः । उज्योर्मिलनेनैव । प्रीतिर्वनृव नृयसी ॥ ४१ ॥ विनयान्मधु पालं । हेमरथो व्यजिज्ञपत् ।। क्रमयो रेणुनिः स्वामिं - स्त्वं पवित्रय मत्पुरं ॥ ४२ ॥ खादरे रंजितो राजा । पुण्यदाक्षिण्यसंगतः || तडाक्यमुररीचक्रे । प्रीतिसंसूचनाय च || ४३ || तोरणैः केतुनिर्धूप - घटी जिः पुष्पदामभिः ॥ वस्त्रैराभरणै राज्ञा । सर्व शृंगारितं पुरं ॥ ४४ ॥ वादित्राणाममात्राणां । बंदिनां च शुनस्वनैः ॥ प्रवेशं कारयामास । हेमरयो नृपं पुरे ॥ ॥ ४५ ॥ प्रावेश्य स्वगृहे नीत्वा । स्वकीयास्थानममपे || सिंहासने च सौवर्णे | स्थापयामास तं नृपः ।। ४६ ।। पुरतस्तस्य नृपस्य । प्रौढप्राभृतहेतवे | हेमरथेन मुक्तानि । वस्तून्यजिनवानि च ॥ ॥ ४७ ॥ सझमध्ये समागत्य । प्रजजल्प नृपः प्रियां | वल्लने त्वं स्वयं गत्वा । वर्धापय मधुप्रनुं ॥ ॥ ४८ ॥ नाग्ने॑दु॒प्रनया प्रोचे । मुखेडुप्रनया तदा || स्वामिन् मनोहरं यद्य — इस्तु स्यान्निसद्मनि ॥ ४५ ॥ तत्सर्वमपि नृपाल - दृग्गोचरे न पात्यते । तत्समीच्य यतस्तस्य । लोचने चलतो तं ॥ ५० ॥ ततस्तव प्रियाः संति । प्राज्या रूपगुणान्विताः ॥ कांचित्प्रेषय तन्मध्या - वर्धापयितुमी.
For Private and Personal Use Only

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291