Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं १६६ प्रद्युम्न - रितः पिता सर्व — लोकानां सुखदानतः || १६ || भीमकांतगुणाभ्यां च । राज्यं पालयतोस्तयोः ॥ शत्रवः शिश्रियुमैत्रीं । तां मित्राण्यधिकां पुनः ।। ११ ।। नृयः पुरुषपूर्णायां । सभायामन्यदा स्थितः ॥ नृपतिर्नगरे कोला - दलं शुश्राव पुष्कलं ॥ १८ ॥ तत श्रुत्वा पार्थिवः प्राह । प्रतीहारान् धृतायुधान् ॥ किमेतदश्रुतं पूर्व । मदीये श्रूयते पुरे || १५ || विनयेन प्रतीहारा | अन्यधुर्धरणीध वं || स्वाभिन्नस्ति नृपो जीमो | नाम्ना दुर्गबलोत्कटः ॥ २० ॥ स हि प्रचुरया धाट्या | देशान् ग्रा मान् पुराणि च ॥ सार्थान् धृतप्रतार्थान् । निःशंको हृदि बुंटति ।। २१ ।। स समेतोऽस्त्ययोध्यायाः । समीपे करुणोतिः ॥ दरतेऽसौ पुरोपांते । चरतश्वापि चतुष्पदान् || २२ || तेन सर्वोऽप्ययं लोको | नागरीयो भयडुतः ॥ बहुकोलाहलारावं । कुरुते हृदि विह्वलः || २३ || इति श्रुत्वा कुलामात्यान् । जगाद जगतीपतिः । ललाटे भृकुटिं कृत्वा । कथं रे ज्ञापितं न मे ॥ २४ ॥ तदावदन्नमात्यस्तं । नाथ त्वमसि बालकः । ततो न प्रोक्तमस्माभिः । पालनीयो हि सांप्रतं ॥ २५ ॥ राजो बलिनो नागाः । श्वापदा यपरेऽपि च । तावऊर्जति यावन्न । तत्रायाति हरेः शिशुः ||२६|| सिंहवाले समेते तु । सर्वेऽपि यांति दूरतः ॥ युष्माभिनैति किं लोके । किंवदंती पुरा श्रुता ||२७|| I For Private and Personal Use Only

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291