Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प्रद्युम्न ध्यानलीनमनस्कानां । सुधियां योगिनामपि ॥ स्वकीयानिः कलाभिर्ये । मोहयंति मनांसि च ॥ नमि॥ १ ॥ ताभित्रिदशकांतान्निः । कांतानिः सह लीलया ॥ भुंजते विविधान नोगान् । ममाः सुख पयोनिधौ ॥ ५॥ पुण्यैव्यं भवति नविका चरिशोगाविनाकृत । पुण्यै:ला सततमतुला मेदि२६४ नीपालयोग्या ।। पुण्यैः कीर्तिः स्फुरति जगति प्राज्यराज्यप्रदात्री । पुण्यैः स्वर्गः सकलसुखदः स्या क्रमेणापवर्गः ॥ ३ ॥ इति पंडितचक्रचक्रवर्तिपंडितश्रीराजसागरगणिशिष्यपंमितश्रीरविसागरगणि. विरचिते श्रीशांवप्रद्युम्नचरित्रे तृतीयनवमाणिभऽपूर्णजद्रजिनधर्मश्रवणसौधर्मगमनो नाम सप्तमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथाष्टमः सर्गः पारन्यते ॥ श्रयायोध्येति विख्याता । नगरी प्रवरर्डिका ॥ विद्यते धनधान्याब्या। वियुक्ता विपदालिभिः ॥ १ ॥ जाति तस्यामयोध्यायां । पद्मनान इति प्रतः ॥ पद्मनान व प्रोद्य-पराक्रमेण यसा ॥ ५॥ तस्यासीघारिणी राझी । वरेण्या गुणसेवधिः । स्वर्गाच्च्युत्वा सुपर्वाणौ । धारिण्याः कुदि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291