Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
इति संचिंत्य नृपेन | स्वयंवर मंडपं || प्रारभ्याकारिता नृपाः । सुरूपा बलगर्विताः ॥ १५ ॥ चरित्रं तत्रागतेषु नृपेषु । नंदीश्वरात्सुरो व्रजन् | नंतुमाहूत चैत्यानि । प्रसंगादवतीर्णवान् ।। ७६ ।। दृष्टस्तेनावतीर्णेन । स्वयंवरणमंडपः | कौतुकान्मर्त्यरूपेण । तत्र वृंदारकः स्थितः ॥ 99 ॥ अलंका२६२ रेण संयुक्ता । पुरतो वेत्रधारिणी । यावदेति सभां कन्या | विरुदश्रुतिपूर्वकं ॥ ८० ॥ जाया ज न्मांतरीयं | वर्तते मम निश्चयात् ॥ अवधिज्ञानतस्ताव - कन्या तेन विलोकिता ॥ ८१ ॥ भवत्रयस्वरूपं यद् | भुक्तं विमंबनाकरं || तत्किं विस्मारितं मुग्धे । सेति देवेन भाषिता ॥ ८२ ॥ संसारपापवृक्षस्य । दुर्गतेः फलवर्धकं || स्वयंवरे त्वया किं नु । प्रारब्धं पाणिपीडनं ॥ ८३ ॥ यद्यापि प्रतिबुध्यस्व | मुक्त्वा च करपीमनं || अनंतसुखसंपादि । त्वं कुरु चात्मसाधनं ॥ ८४ ॥ यासनाराधितधर्मा | ये जवंति शरीरिणः । तेषामल्पोपदेशेन । प्रतिबोधः प्रजायते ॥ ८५ ॥ यासकृतधर्मत्वात् । स्नेहाच्च पूर्वजन्मनः ॥ वाक्येन नाकिनस्तस्य । प्रतिबुका कनी च सा ॥ ८६ ॥ उन्मार्गात्प्रतिवादयेत । यथा निपादिना गजः । तथा तदुपदेशेन । सा कन्या प्रतिवालिता || कावा | मृत्वा च संसृतिस्थितिं । वैराग्यात्साग्रहीदीदां । श्रुतसागरसन्निधौ ॥ ७८ ॥
1
For Private and Personal Use Only

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291