Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१
प्रद्युम्न नमाप्यते ॥ ६३ ॥ चिंतयंताविति स्वांते । जैनधर्मप्रनावतः ॥ भावयंतावनित्यत्वं । ताव वृतां च ज. नसन्मनः ॥ ६४ ॥ तो भवे तृतीये का । बनव जातिरावयोः ॥ मिथ्यात्वपापयोगेन । कीदृशी वि.
द्यतेऽधुना ॥ ६५ ॥ स्मरंती यतिवाक्येन । स्वकीयां जातिमुत्तमां ॥ शुनीचांमालको चित्ते । दध. तो दुःखमुच्चकैः ॥ ६६ ॥ यथावयोः समुछारो । नविष्यति विनिश्चयात् ॥ प्राप्त्या जैनस्य धर्मस्य । तो संतुतुषतुर्भृशं ।। ६७ ॥ चत्वारोऽपि यथा साध । समागता निसया ॥ तथा प्रतिगताः स्थानं । मुनि नत्वा प्रमोदतः ।। ६० ।। सम्यक्त्वपूर्वकाणि दा-दशवतानि ददवत् ।। सम्यगाराधया. मास । चांडालोऽपि कुकर्मकृत् ।। ६५ ।। धाराध्य मासमेकं स । व्रतानि तानि नावतः ॥ मृत्वा नंदीश्वरे देवः । पंचपल्यायुषाजवत् ।। ७० ॥ पालयित्वा दिनान सप्त । धर्म कुगतिदारकं ॥ तत्रैव नगरे राज्ञ-स्तनया समजुच्चुनी ॥ ११ ॥ वर्धमाना शशांकस्य । कलेव कलयानिशं ॥ यौवनं पावनं साप्ता । कामिमानसविस्मयं ॥ १२ ॥ तस्या वीक्ष्यान्यदा रूपं । नृपश्चिंतां चकार च ॥ एत. स्याः को वरो भावी । कलारूपादिसंयुतः ॥ १३ ॥ पुत्रीमेनां प्रदास्यामि । तस्मै वराय शर्मणे ॥ | नविष्यति रुचौ योऽस्या-श्वातुर्यकमलायुतः ॥ १४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291