Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न । सचिवः परिपक्कधीः ।। पालं कथयामास । धीसखो हि सखेशितुः ॥ ४ ॥ राजंस्तवास्ति किं दुःखं । समुद्न्तं हृदि पुतं । किं हेमरथ चपेना-पमानं ते कृतं ननु ।। ७५ ॥ किंवा शरीरसं. वृत-विषमामयनिर्मितं ॥ केनचिद् दे॒षिणा यहा । कृतं वाङ्मनसोबितं ।। १६ ॥ व्यग्रचित्ते त्व. २७१ | यि स्वामिन् । सैन्यं सर्वमपि दाणात ॥ यतो भविष्यति व्यग्रं । तद्यथार्थ निवेदय ॥ 3 ॥ कामा- | तुरमनुष्याणां । न लज्जा न च साध्वसः ॥ इति तेन निजास्येन । कथितं मंत्रिणः पुरः ॥७॥ न कुतोऽप्यन्यतोऽमात्य । दुःखं मदीयमानसे ॥ स्त्री हेमरथनृपस्य । यतो दृष्टा ततोऽस्ति तत् ।। ॥ ७ए । तया दर्शनमात्रेण । मदीयं हृदयं हृतं ॥ अन्यस्मादपि सर्वस्मा-विरक्तिः कारिता पुनः ॥ ७० ॥ अंतःपुरे मदीये च । बहवः मंति योषितः ।। ईदृशी कापि नो नारी । मनोनयनमोहि नी ।। ७१ || ततो जाया मदीयेयं । भविष्यति यदि दुतं । जीवंतं मां विजानीहि । तार्ह धीसख नान्यथा ॥ ७२ ॥ नृपस्य श्रवणाश्रव्य-मिति नव्यं वचोऽधमं ॥ याकर्ण्य चिंतयामास । मचिवो व्यग्रमानसः ॥ ३ ॥ दष्टस्य फणिना पुंसो । व्याधिनिर्व्याधितस्य च ॥ श्रपि लमकृपाणस्य । प्र। तीकारः प्रवर्तते ।। 1 । परं कंदर्पबाणेन । विष्स्य तु शरीरिणः ॥ न विद्यते प्रतीकार । नपचा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291