Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० प्रद्युम्न श्वरं ॥ ११ ॥ इति तहचनं श्रुत्वा-बदबटपुरेश्वरः ॥ विरुठं वचनं देवि । स्वयका किं निरूप्यते | ॥ ५५ ॥ पाक्योस्तातसोदर्य-सन्निभोऽयं मधुप्रतः ।। ऋयिष्टास्त्वादृशो दास्यो । जविष्यंत्यस्य न. | पतेः ।। ५३ ।। ततस्त्वमेव गत्वाशु। विधाय रचनां वरां ।। मुक्ताफलादतः कांते-वर्धापय नरे श्वरं ॥ २४ ॥ विरुद्धं पतिना किंचि-सहसा विनिवेदितं ॥ कुलीना कामिनी वेत्ति । तवचन तथा हृदि ॥ २५ ॥ ज्ञात्वापि चैकशस्तत्स्व-नर्तुः प्रतिनिवेदयेत् ।। स वक्ति चेत्कुरु त्वं च । सा करोत्येव तहचः ॥ १६ ॥ झात्वेति चर्तृवाक्येन । वर्धापनाय नृपतेः ॥ अंगे षोडशशृंगारान् । परिधाय गता सगां ॥ ॥ ५७॥ समागत्य तयात्मीय-भा सह मधुप्रभुः । स्वस्तिकं पूरयित्वाग्रे । वर्धापितोऽदातादिन्निः ॥ ५० ॥ किमसावुवंशी रंना । सुरी किमसुरी परा ।। किं सावित्री रमा किं वा । गौरी पातालसुं. दरी॥ ५५ ॥ तस्या वर्धापयंत्याश्च । निरीक्ष्य रूपमद्नुतं ॥ ईदृश्योऽपि भवेयुः किं । नार्यः स इ. त्यचिंतयत् ।। ६० ।। नवद्यदीदृशी नारी । मर्त्यलोके मनोहरा ॥ स एव तर्हि धन्यो यो। भोगान चुक्तेऽनया समं ॥ ६१ ॥ एतस्या वदनोद्नृतं । सुधाश्रावि वचोऽनिशं ॥ यः समाकर्णयेन्मर्त्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291