Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न विबुधैरप्यसंभाव्यं । किमेतत्सहसाभवत् ॥ विलदवदनाः प्रोचु-रिति सर्वेऽपि विस्मयात् ॥ ७ ॥ नही परं केनापि न झातं । तत्स्वरूपं मनागपि ॥ स्वयंवरेऽप्यहो दीदा-गावस्तुबजवस्थितेः ॥ ७० ॥ साध्वी दीदां समादाय । समाराध्य ययाविधि ॥ जित्वा स्त्रीलिंगमुत्पेदे । प्रथमे त्रिदशालये ॥ ॥ १ ॥ धर्मतो नरकलेदो । दुष्टयोनिन धर्मतः । स्वर्गमोदावपि धर्मा-धर्मः कार्यस्ततो बुधैः॥ ॥ २॥ प्रसंगेन तयोः पित्रोः । स्वरूपं पूर्वजन्मनः ॥ प्ररूपितं समासेन । प्राज्यवैराग्यकारणं ॥ ॥ ए३ ॥ अथ तौ श्रेष्टिनः सूनू । प्रणम्य चलितौ मुनिं ।। गतौ निलयमात्मीयं । जैनधर्मपरायणौ ॥ए। ।। सम्यगाराध्य धर्म तौ । पूर्णीकृत्यायुरेहिकं ।। भोक्तुं च परलोकस्य । सौधर्मे दिवि ज. ग्मतुः ॥ ५५ ॥ धाराधरे ननोनागे । यथेंद्रधनुरुद्भवेत् ।। तथैवोत्पादशय्यायां । प्राऽनवति निर्जरः ॥ ५६ ॥ तत्र देवांगनाभिश्च । स्पृहयितुं मनस्तयोः ॥ पारेने प्रवरं नृत्यं । गीतगानपुरस्सरं ।। ॥ ७ ॥ अंतर्मुहूर्तकालेन । सर्वेऽत्र तरुणोपमाः ॥ सर्वांग वृषणोपेता । भवेयुरजराः सुराः || केशास्थिमांसकरज-रोमासृत्वग्विवर्जिताः ॥ पुरीषमुत्रनिर्मुक्ता । नवंति देवयोनयः ॥ ॥ || मेषोन्मेषोप्रिताः सर्वे । चित्तोलकार्यसाधकाः ॥ स्फाराम्लानसृजो मेरुर्ध्वगाश्चतुरंगुतैः ॥२०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291