Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 262
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रद्युम्न निनारेने । मुनिर्हि धर्मदेशकः ॥ ४० ॥ धर्मोपदेशमाकर्ण्य । संसारब्रमनाशिनं ॥ नन्नान्यामपि विप्रान्या-मपृच्च्यत तपोधनः ।। ४१ ॥ प्रभो ह्यत्रोपविष्टौ स्तः । शुनीचांडालकाविमौ ॥ अनयो. श्वावयोर्मोहे । को हेतुकः प्रवर्तते ।। १२ कालत्रयस्वरूपस्य । वेत्ता नेत्ता भवं मुनिः ।। नवांत. रमन्नाषिष्ट । विप्रयोरुत्नयोरपि ॥ ३ ॥ शालिग्रामे पुरावता-मेतो ब्राह्मणवंशजौ ॥ श्राख्यया सोमदेवोऽन-दमिला च तदंगना !! 18 ॥ नभयोरपि दंपत्यो-रिभ्ययोः स्नेहपूर्णयोः ॥ षट्कमासक्तयोः पुत्रौ । तयोरभवतं युवां ॥ ४५ ॥ युवयोः प्रश्रमस्याख्या-मिऋतिरभवत्परा ॥ वायुन. तिदितीयस्य । पितृन्यां प्रविनिर्मिता ।। ४६ ॥ पितरौ तु प्रभूतेन । मिथ्यात्वेन विमोहितौ ।। भृशं बनवतुर्नित्यं । जैनधर्मपराङ्मुखौ ॥ ४ ॥ वेदान्यासकरौ नित्यं । शौचधर्म च विव्रती ।। तर्पणश्राम्होमादि-निजकर्तव्यतत्परौ ।। ४७ ॥ युवयोः कष्टसंयोगा-दादृतजैनधर्मको । जुक्तवांतपरमाना-विव वाताहतोदितौ ।। Hए । त्रिनिर्विशेषकं ॥ पाहतश्रेयसो वांत्या । तस्यैव च जुगु. प्सया ॥ युवयोः पितरौ मृत्वा । प्रथमे नरके गतौ ।। १० ।। ये निंदामपरस्यापि ! जुगुप्सां वा प्रकु. वते ॥ ते यांति नरकं घोर-मसंख्यदुःखदायकं ॥ २१ ॥ विशेषाज्जिनधर्मस्य । जैनवाक्यरतस्य च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291