Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- हर्षप्रकर्षतः ॥ २५ ॥ यागत्य पार्थिवागार-दार दौवारिकस्य च ॥ दत्वा पुष्पादिकं किंचि-न्मचमि ध्यं तेन समागतं ।। ६० ॥ पुरतः प्राभृतं मुक्त्वा । कृत्वा प्रणाममादरात् ॥ वनपालः दामापाल
"| मवीवदत्सनास्थितं ।। ६१ ॥ प्रनो पत्रप्रसूनोद्य-कलैाजति कानने ॥ मुनीश्वरः समेतोऽस्ति । २१२/ यतिसंततिसंयुतः ॥ ६ ॥ समाकर्ण्य महीशोऽपि । साधोस्तत्र समागमं ।। तस्य दत्वा बहु ऽव्य
मनइंदितुमुत्सुकः ॥ ६३ ।। रीनांकारयोगेन । मेलयित्वा पुरीजनान् । चचाल विपुलापालो। भ. तितो वंदितुं गुरुं ॥ ६४ ॥ मार्गे प्रमोदयन लोकान् । महत्तमसमृधिन्निः ॥ याययौ यावउद्यानसंनिधाने सुवो विभुः ॥ ६५॥ तवद् पतिचिह्नानि । परित्यज्य स्वजक्तये ॥ विवेश वनमध्येऽसौ । विनयी हि नयी नृपः ।। ६६ ॥ समागत्य च सूरींद्रो-पांते दत्वा प्रदक्षिणां ॥ विधातुं मानवं ज न्म । सफलं प्रणनाम सः ।। ६७ ॥ श्रोतुकामो मुनिस्वामि-वचनं दुःखमोचनं ।। सभायां संघपू
र्णायां । यथास्थानमुपाविशत ॥ ६० ॥ रम्या मुनीश्वरेणापि । प्रारेने पुण्यदेशना । संसारसुखस| ताना-मपि मोदप्रदेशना ॥ ६॥ निशम्य देशनां सुरि-पवित्रवकसनवां ॥ थानंदितो नृ: | पोऽपादीत । कर्मबंधननिर्णयं ।। ७० ॥ कथमुत्पद्यते कर्म । कथं कर्म समेधते ॥ तिष्टति वा कथं |
For Private and Personal Use Only

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291