Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- प्ति | बहुकालं च दुःखदं । स्वरूपं संसृतेर्दृष्ट्वा । झुहिनोऽस्मि जवाहिनो ॥ ६ ॥ लोकस्य व्यवहा.
राय । न्यस्य राज्यं सुते निजे ॥ भविष्यति हि मे दीदा। भगवन युष्मदंतिके ॥ 9 ॥ श्राकर्य
नृपतेर्वाक्यं । जगाद मुनिपुंगवः ॥ माकार्षीः प्रतिबंध त्वं । प्रवर्तस्व यथासुखं ॥ ७॥ एकघस्रेऽपि २५६
| यो दीदां । पालयेत्स हि मोदगः ॥ वैमानिकोऽयावश्यं । भवत्यत्र न संशयः ॥ ॥ मुमुकुरवि संसारा-छ्यानध्यातपदार्थकः ॥ जैनी दीदां विना मोदं । न कोऽपि लभते नरः ॥ १० ॥
निशम्येति मुनेर्वाचं । प्रणम्य तत्क्रमद्दयं ॥ राजा जगाम धाम खं । संवेगरसपूरितः ॥११॥ गत्वा गेहे महाहर्षा-हत्वा राज्यं च सूनवे ॥ चास्विं समुपादत्त । पार्थिवः स्वजनैः सह ॥१२॥
पदीदास्वरूपं च । वीदयाकर्य गुरोर्वचः ॥ पूर्णो वैराग्यरंगेण । श्रेष्टी वनव कोविदः ॥ १३ ।। न्यस्य जारं कुटुंबस्य । योरपि तनूजयोः ।। कल्याणसुखसंप्राप्तौ । श्रेष्ट्यपि प्रावजन मुदा ॥ १४ ॥ तश्च श्रेष्टिनः पुत्रौ । नत्वा मुनीश्वरक्रमौ ॥ गृहस्थमार्गमप्राष्टां । दीदामादातुमदमौ ॥ १५ ॥ चारित्रग्रहणे शक्ति-र्नास्ति सांप्रतमावयोः ।। कृपालो त्वं कृपां कृत्वा । गृहिधर्म प्रदर्शय ।। १६ ।। मुनीकोऽपि तयोर्वाक्य-माकर्य श्रुतिगोचरे ॥ धर्म प्रकाशयामास । गृहिणामपि सौख्यदं ॥१॥
For Private and Personal Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291