Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 252
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं जयोऽपि संश्रितः || १३ || व्यर्थ लोकेषु कार्पण्यो – दुनृतापवादनीरुणा || श्रितौ दा नगुणेनापि । दस्तौ यस्य महीपतेः || २४ || श्रुत्वा यस्यापि सौंदर्य | कंदर्पो दर्पभागपि ॥ तन्मा परिणामेन | जराजीरुरजायत || २५ || तस्य प्रियंवदा राज्ञी | नाम्ना लोके प्रियंवदा || वि २४ वातिरूपस्य | या विधात्रा विनिर्मिता || २६ || स्वकीयरमणे रक्ता । विरक्ता परपुरुषे || सतीगुणसमायुक्ता । वियुक्ता क्रूरकर्मनिः || १७ || तया वह्ननया साकं । भुंजानो जोगमद्भुतं ॥ शच्या सद सुरखामि वत्कालं गमयत्ययं || १८ || तेन राज्ञा विराजत्यां । पुर्यो श्रीभरसंयुतः ॥ इन्यः समुद्रदत्ताख्यः | श्रेष्टी वसति विश्रुतः ॥ २७ ॥ सदा सोऽयं सदाचारी | विचारी धर्मपतेः ॥ पा पकर्मण्यसंचारी । वाचां रीतिधरस्तथा ॥ ३० ॥ जैनधर्मरतो नित्यं । श्राषट्कर्मपालकः ॥ दस्तीव दानशश्च । दीनोहरणकर्मठः || ३२ || जीवाजीवादितत्त्वानि । प्ररूपितानि पारगैः || जानंस्तदनुसारेण | संसारे स प्रवर्तते || ३३ || देशवतानि विभ्रत्स । शुद्धसम्यक्त्वपूर्वकं । श्रावकेषु दधदेखां । धर्ममाराधयत्ययं ॥ ३४ ॥ तस्य जाय गुणैर्वर्या । धैर्यबुद्धिसमन्विता ॥ यहर्निशं तथा 7र्तुः । परिचर्यापटीयसी ॥ ३५ ॥ हारिणी नामधेयेन । रूपेण चित्तहारिणी || विकारिणी न का For Private and Personal Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291