Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
॥ अथ सप्तमः सर्गः प्रारभ्यते ॥ चरित्रं
श्रीक्षेत्रे भरतक्षेत्रे । पवित्रे धर्मकर्मन्निः ॥ देशोऽस्ति क्वेशनाशाति-कौशलः कोशलाहयः | ॥ १ ॥ रंगलवंग'नाग-नागवल्लीप्रियंगुभिः ॥ अशोकैश्चंपकैश्चापि । वनानि यत्र रेजिरे ॥२॥ २४७ | यत्र वापी प्रफुल्लाब्ज-लोचना लोकवाना ।। बल्लनेव सुखं दत्ते । जनानां च विलोमिता ॥३॥ याधिव्याधिविनाशाय । पीयूषसदृशानि च ।। सलिलानि यदीयासु । सरसीषु विरेजिरे ॥ ४ ॥ श्रोतस्विन्यो नितंचिन्य । श्वांबुनिधिभर्तरि ॥ मिलंति परमाश्चर्य । ताभिः स हि न माद्यते ॥५॥ प्रसंप्राप्ततलाः कूपा । नपायैस्तुतैरपि ॥ पानीयपूरिता यत्र । सज्जना श्व रेजिरे ॥ ६ ॥ ईक्षणां यत्र निष्पत्ति-यस्त्वेन जनाः सदा ॥ प्रतसितया दुग्ध-पानं कुर्वत्यहर्मुखे ॥ ७ ॥ वार्तायां क्रियमाणायां । विनोदेन परस्परं । दुष्कालस्य च वातापि । यत्र न क्रियते नरैः ।। ७ ।। तत्राऽ. योध्या बलीयोजि-रयोध्या नामतः पुरी ॥ निग्रंथवचनैर्बोध्या। विराध्या न कदा पुनः ॥ ५ ॥ विन्यतः पापकर्मन्यो । जोगकर्मबुभुदया ॥ विरक्ताः परदारेषु । रक्ता जनाः स्वयोषिति ॥ १० ॥ सप्तव्यसननिर्मुक्ता । दानव्यसनधारिणः ।। थासक्ता धर्मकार्येष्व-नासक्ताः पातके जनाः ॥ ११ ॥
For Private and Personal Use Only

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291