Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 206
________________ आगम (४३) भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत चूर्णी सूत्रांक [१] गाथा ||२९०३२६|| Rec4-9-% श्रीउत्तरा० चन्बूलकण्टकादि अवसोधेउ जहा गम्मति, एवं भावकण्टका हि तावसयरकपरिव्राजकादि कुश्रुतिस्कन्धक, यथा तान् कुश्रुतिकण्ट-1 संयमशद्धि कान् अवसोहिय उत्तिन्नोसि एवं महालयं अवतीर्णस्त्वं, पथं सम्यग्दर्शनचारित्रमयं 'महालयंति आलीयन्ते तस्मिन्नित्यालय प्रभृति महामार्ग इत्यर्थः, 'गच्छसि मग्गं विसोहिया' यास्यसि मार्ग--सम्यग्दर्शनज्ञानचारित्रमयं विशोधयितं, अतिचारविरहित द्रुमपत्रके कृत्वेत्यर्थः, समय गोयमा ! 'अपले जह भारवाहए ॥३२२-३४१॥ वृत्तं, यथा अवलो भारवाहकः पर्वतं दुर्ग पन्थानमवगाह अबलत्वातं सुवर्णभारं भाण्डभार वा प्रोझय स्वगृहं प्राप्तः, तैर्निर्धनत्याद्विभवहीनः पश्चादनुतप्यते, तद्वदेव भवानपि संयमभार ॥१९३॥ मुक्त्वा स पच्छा पच्छाणुतावए, समयं गोतमा !॥'तिण्णो हु सि अण्णवं महं॥३२३-३४१॥ वृचं, तीर्णवान् तीर्णः तीयेत इति वा, अतरणशीलो वा अण्णवो, किं पुण चिट्ठसि तीरमागओ, द्रव्यार्णवः समुद्रः, भावार्णवस्तु संसार एव, उक्कोसट्टितियाणि दवा कम्माणि, तस्य भवार्णवस्य तीरं प्राप्तः, किमुक्तं भवति ?- उक्कोसद्वितीयाणि सव्वाणि खवइत्ता थोकमावसेस इत्यर्थः, अब सेसाणं अभितुर पारं गमेत्तए, समयं गोतमा 'अकलेवरसणिमूसिया०॥३२४-३४२।।वृत्तं, कलेवरं नाम सरीरं, न कडेवर २, अयंति तामिति श्रेणि, अशरीरश्रेणिरित्यर्थः, सात संजमट्ठाणाणि सेणी, तं संजमहाणसेणि उस्सविय उपरिमाई २ संजमहाणाणि उवसरतो सिद्धिं गोतम! लोगं गच्छति, खेमं शिवं अणुत्तरं, णत्थि ततो अनुत्तरंति समयं गोतमा! ।। 'बुद्धे परिणिव्युए चरे॥३२५-३४२।। वृत्त, धम्मे बुद्धो, परिणिच्चुतो णाम रागदोसविमुक्के, चरेदिति अनुमतार्थे, कुत्र चरे, मामे णगरे तु, तत्र जाउ ता असति बुद्धचादीन् गुणानीति ग्राम, नात्र करो विद्यत इति नकर, सम्यग् यते, 'संतिमग्गं च चूहए' शमन शान्तिः, शान्त मार्गः२, अधवा शान्तिरेव मार्गः शान्तिमार्गः, बृहयेत बृहये, बुद्धः परानपि बोधयेदित्यर्थः, समयं गोतमा॥ ततः स भगवान् । दीप अनुक्रम [२९१३२७] [206]

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302