Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 295
________________ आगम (४३) प्रत सूत्रांक [cc...] गाथा ||१३७४ १६४०|| दीप अनुक्रम [१४६५ १७३१] भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [३६], मूलं [८८...] / गाथा || १३७४-१६४० / १४६५-१७३१||, निर्युक्तिः [५५१...५५९/५४९-५५९], भाष्यं [१-१५] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र [०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः श्रीउत्तरा० चूर्णों ३६ जीवाजीवः ॥२८२॥ सन्ततिं प्राप्य अनाद्यपर्यवसिताः, रूपिअजीवानां स्थितिर्जघन्येन समयः उत्कृष्टेन असंख्येयः कालः, अन्तरं जघन्येन समय उत्कृष्टेन अनन्तः कालो, भावतो वर्णगन्धरसस्पर्शसंस्थानादि परिणामः वर्णः कृष्णादि, गन्धः सुरभ्यादि, रसः विक्तादि, स्पर्शः कक्खडादि, संस्थानं परिमण्डलकादि, इदानीं संयोगः क्रियते वर्णतो ताव किन्हे भयिते स तु गन्धतो रसतो फासतो चैव भयिते, संठाणातोचि य, एवं नीललोहितहालिदसुकिल्लठाणं भजना, संयोगः कर्त्तव्य इत्यर्थः एवं वन्नगन्धरसफाससंठाणेहिं संजोया कायच्या, एषा अजीवविभक्तिः समासतो व्याख्याता । इदानीं जीवविभक्तिरुच्यते जीवा द्विविधाः सिद्धा संसारिण, सिद्धा परमार्थत एकाकारा एव पूर्वभाव प्रज्ञापनां प्रतीत्य भेदा अभिधीयते ' इत्थी पुरिस सिद्धा य, तहेब य नपुंसगा । सलिंगे अन्नलिंग य, गिहलिंगे तहेव य ॥ १ ॥ उकोसियाए ओगाहणाए तह मज्झिमाए य जहन्नाए य उट्टं, अहो य तिरियं समुमि ||२|| दस चैव नपुंसेसु, वसति इत्थीयासु य । पुरिसेसु असतं, समएणेगेण सिज्यंति शाचत्तारिय गिहलिंगे, अण्णलिंगे दसेव य । सेणिमि य असए, समएणेगेण सिज्झति ॥ ४ ॥ द्रव्यलिंग प्रतीत्य इदमभिहितं भावलिंगेन विना नास्ति सिद्धिः, उकोसयाए ओगाहणाए सिज्जांती जुगवं चैव । चत्तारि जहण्णा य जुगवं अद्भुतरं सतं ।। ५ ।। चतुरो उड्डलोगंमि, बीसपुहुतं अरे भने । सतं अद्भुत्तरं तिरिए, एगसमएण सिज्झती | ||४|| दुबे मुद्दे सिज्यंति, सेसजलेसुं न यो (चउ जणा। एसा उ सिज्झणा भणिता, जीवभावं पडुच्च उ ॥ ७|| संसारत्था जीवा द्विविधा साः स्थावराव, स्थावरा तिविहा जीवा पृथिवी आपो वनस्पति इति सा द्विविधा तेजो वायवश्व कीर्त्तिता, द्वीन्द्रियादयचतुर्विधाः, एषां भेदः भवस्थितेः आयु इतरं च विज्ञेयं ग्रन्धानुसारेणेति, जीवमजीवे एते गच्चा सहिऊण य सम्बन्नू संमतंमी जएज्जा, संजमे विदु एसेज्जा, तेणोवगते कालं किच्चाण संजते सिद्धे वा सासते भवति देवे वावि महिडिए ।। इति पादुकरे बुद्धे, [295] अजीवभेदाः ॥२८२||

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302