Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 296
________________ आगम (४३) प्रत सूत्रांक [cc...] गाथा ||१३७४ १६४०|| दीप अनुक्रम [१४६५ १७३१] भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [३६], मूलं [८८...] / गाथा || १३७४-१६४० / १४६५-१७३१||, निर्युक्तिः [५५१...५५९/५४९-५५९], भाष्यं [१-१५] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः श्रीउत्तरा० चूर्णी णावते परिनिब्बुते । छत्तीसं उत्तरज्झयणे, भवसिद्धिय सष्णिये ॥ १॥ ति, इति परिसमाप्तौ उपप्रदर्शने च, प्रादुः प्रकाशे, प्रकाशीकृत्य-प्रज्ञाप३६ * यित्वा बुद्ध:- अवगतार्थः ज्ञातकः ज्ञातकुलसमुद्भवः वर्द्धमानस्वामी, ततः परिनिर्वाणं गतः, किं प्रज्ञपयित्वा ?, षट्त्रिंशदुत्तराध्ययजीवाजीवः + नानि भवसिद्धिक समतानि भवसिद्धिकानामेव संमतानि नाभवसिद्धिकानामिति ब्रवीम्याचार्योपदेशात्, न स्वमनीषिकया, नयाः ॥ २८३ ॥ पूर्ववत् ॥ वाणिजकुलसंभूओ, कोडियगणिओ उ वयरसाहीती । गोवालियमहत्तरओ, विक्खाओ आसि लोगंमि ॥ १ ॥ ससमयपरसमयावऊ ओस्सी दितिमं सुगंभीरो । सीसगणसंपरिवुडो वक्षाणरतिष्पिओ आसी ॥ २ ॥ तेर्सि समिण इमं उत्तरझयणाण चुण्णिखंडं तु । रइयं अणुग्गहत्थं, सीसाणं मंदबुद्धीणं ॥ ३ ॥ जं एत्थं उस्सुतं, अयाणमाणेण विरतितं होज्जा । तं अणुओगधरा मे, अणुचिंतेउं समारेंतु पशिोध्ययनचूर्णी समाप्ता ग्रन्थानं ॥ ५८५० ॥ उत्तराध्ययनचूर्णिः संमत्ता ॥ ॥ ४ ॥ अध्ययनं -३६- परिसमाप्तं 39M उत्तराध्ययनचूर्णिः परिसमाप्ता [296] सिद्धभेदाः ॥ २८३ ॥

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302