Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 247
________________ आगम (४३) भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१५], मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, नियुक्ति : [३७४...३७८/३७४-३७८], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत S सूत्रांक [१] निपार १५ गाथा ||४९४५०९|| श्रीउतरा। आगमतः पूर्वोक्तः, नोआगमतविविधः-ज्ञशरीर० भव्यशरीर० व्यतिरिक्तो, व्यतिरिक्तश्च निनवादि, मोक्षाधिकारशून्यत्वाद्, द्रव्य चूर्णी X कुकर्म ग्रहस्तं भिनत्ति असौ भावभिक्षुः, अथवा भेत्ता भेदन भेत्तव्यं वेति द्रव्ये भावे च, द्रव्ये भेत्ता रहकारादि भेदन परश्वादि। भेत्तव्यं काष्ठादि, भावतः भेत्ता साधुः भेदनं तपादि मेत्तव्यानि अमनि रागद्वेषौ दण्डात्रयः गौरवास्खयः चिकथाश्चत्वारः (तस्रः) । सभिक्षु संज्ञाश्चत्वारः (तस्रः) कषायाश्चत्वारः प्रमादा:पंच एवमादीनि भेत्तच्यानि, भिन्दं तु भावभिक्षुर्भवति, उक्तो नामनिष्पन्नो निक्षेपः।। ॥२३४॥ इदानी सूत्राकापकनिष्पन्नो निक्षेपः (स च) अबसरप्राप्तोऽपि न निक्षिप्यते, कुतः, सूत्राभावात, असति सूत्रे कस्यालापकाः, सूत्र | सूत्रानुगमे, सूत्रमुच्चारणीय, सोऽनुगमो द्विविध:-सूत्रानुगमो नियुक्यनुगमश्च, सूत्रानुगमे सूत्रमुरुचारणीय अस्खलितादि, नियुत्यनुगमखिविधा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमति, निक्षेपनियुक्त्यनुगतव नामस्था| पनादिप्रपञ्चेन, उपोद्घातनिर्युक्त्यनुगमः इमाहिं दोहिं मूलदारगाहाहिं अणुगंतब्बो 'उद्देसमा गाथा, किं कतिविधं०॥ गाथा, IA एवमवस्थिते सूत्रस्पर्शिकादि चतुष्टयं युगपद्गच्छन्ति, तथा चोक्तं-एत्थ य सत्ताणगमो सुत्तालावगकतोय निक्खेवो । सुत्तफासिय णिज्जुत्ती णया य पतिसुत्तमायोज्या ॥१॥सूत्रानुगमे त्रं, तच्चेद-'मोण चरिस्सामि ॥ ४९४ ।। वृत्तं, मन्यते तिकालवस्थितं जगदिति मुनिः, मुनिभावो मीनं, चरिस्सामो 'चर गतिमक्षणयोः' मुनित्वमाचरिष्यामः, 'समिच्च धम्म' सं एत्य | ४२३४॥ | समेत्य 'इण् गतौ' धर्म प्राप्य इत्यर्थः श्रुतधर्म, चारित्रधर्म चरिस्सामो, ज्ञानदर्शनचारित्रतपोभिा 'उज्जुकडे ऋजुभावं कृत्वा । | 'सोधी उज्जुयभावस्से'ति, णियाणछिपणे'त्ति 'दाव् लवने' प्राणातिपातादिषन्धकरणरहितः छिन्नवन्धनोऽभिधीयते, अप्रमत्त-151 | संयत इत्यर्थः, 'संथवं जहिज्ज' संस्तवो शिविधा-संवाससंस्तवः वचनसंस्तवच, अशोमनैः सह संचासः, वचनसंस्तवश्च तेषा CE%BERRESir दीप अनुक्रम [४९५५१०] EARIES [247]

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302