Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
-
१६
ब्रह्मचया०
%
आगम
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) (४३) | अध्ययनं [१६], मूलं [२-१२/५११-५३८]] / गाथा ||५१०-५२६/५११-५३८||, नियुक्ति : [३७९...३८५/३७९-३८५],
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत सूत्रांक श्रीउत्तरा कांक्षा कतमा सेवामीति, किं दिव्या मानुष्याः तिरिची; कांक्षामात्र, विचिकित्सा मतिविप्लुतिः धर्मज्ञस्य, किं जायते सेवमानस्य, '
स्थान[२-१२]
चूणा | कर्म बध्यते, असेवमानस्य न बध्यते, ईदृशी विचिकित्सा समुत्पद्यते, भेद संयमालभते, चारित्रखण्ड कमित्यर्थः, उन्मादं वाऽऽप्नु-1
निक्षेपः गाथा
| यात्, ग्रहगृहीत एव भवेत, केवलिपन्नत्ताओ वा धर्माद् भ्रस्येत, धर्मो द्विविधः श्रुतधर्मश्चारित्रधर्मश्च, अस्माद् द्विविधादपि धर्माद् । ||५१०
भ्रस्यते, तस्माद्विदेत दोषजालं, ज्ञात्वा-णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेविता भवति से णिग्गंथे. अयमपनयः।। तहा-'नो। ॥२४२॥ इत्थीणं कहं कहित्ता भवइ से निग्गंधे भवति। (सूत्रं ४-४२५) । य: खीणां कथामपि न कथयति, सा च इत्थीण कथा ५२६||
चतुर्विधा भवति. तंजहा-जातिकहा कुल रूव० वत्थकहा, जातिकहा बंभणी खतिणी सोमणा असोभणा दा, कुलकथा उग्गादि दमिला मरहडिका, णवत्थं जं जंमि देसे सोभणं वा असोभणं वा तं कहयति, तत्कथमिति चेत् यतः ते सार्दू निवसतः शयनासन-12
| स्थानानि सेविन: दोपजालं भवति । तथा कथामपि तथा कथयति तदेव दोपजालं सविशेषतरं भवति, तस्मात् कथापि स्त्रीणां दीप
IMIन कथनीया इति। 'नो इस्थीहिं सद्धिं संनिसिज्जागए विहरेत्ता भवति' (सूत्रं ५) । यः स्त्रीभिः सार्द्ध निसिज्जागतो न* अनुक्रम
तिष्ठनि, तत्कथमिति चेत् यथा कथां कुर्वतः दोपजालं भवति तथा नैपद्यागतस्थापि,तस्मात् निषद्यागतेनापि स्वीभिः सार्द्ध न स्थात
| व्यमिति । इन्द्रियाण्यपि न निरीक्षितव्यानि तासां, कस्मात्?, दोषजालभयान, 'एवं नो इत्थी' (सूत्रं७-४२६:) कुटुंतरे वा [५११
| कुंचिदादिसई सुणेत्ता(न)भवति स निग्रन्थो, पकेष्टकादि कुब्धं, केतुगादि भित्ती, वस्त्रादि दुष्यं, कुपितशब्दं रत इत्यर्थः, शेपशब्दा ५३८]
गतार्थाः, एवमादयः शब्दाः खीणां न श्रोतव्याः, पूर्वोक्तदोपजालभयात, एवं पूर्वरतक्रीडितानि न स्मर्चव्यानि, पूर्वदोपजाल-18 | भयान, एवं नो इत्थीणं कुटुंतरे ठातितव्यं, पूर्वोक्तदोषजालभयादेव, एवं प्रणीतं रसभोजनं न भक्षयेत्, दोषजालभयात्, प्रणीतं
%
Re%
[255]
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302